Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'मेदः' विशेषो वर्जनीयतया 'इह' शीलवश्वप्रक्रमे 'विकृतवचने' विरूपकभाषणविषये संभवतीति शेषः । इति | गाथार्थः॥ १० ॥ तमेवाहपाविद्रा रायाणो, दसवेससमत्ति जं सुए भणियं । रायगुरू सुरपाई, दासीए पई गुरू कह णु॥११॥ व्याख्या-'पापिष्ठाः ' पापीयांसो ' राजानः' नृपाः । कुतः १ इत्याह-दशवेश्यासमा:' पापनिधानत्वेन दशत्यक्षरिकातुन्या इति । एतद् यद् ' यस्मात् 'भुते' भागमे स्मृत्यादौ ' भणितं' उक्तं मन्वादिभिरिति गम्यते । तथा चागम:-"दशशुनासमं चक्र, दशचक्रसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ १॥" भत्र चक्रं तिलपीडनयंत्रं तद्योगात्तैलिकोऽपि । तथा ध्वजयोगा ध्वजः कम्पपालः, तद्नेहे हि चिहार्थ दक्षिणापथे ध्वजो बध्यत इति कृत्वा । तथा ' राजगुरुः' नृपपूज्यपुरोहितादिरप्यम्, 'सुरापायी'मद्यपः, 'दास्याः पतिः'अगम्ययोषिदर्ता च । अतो ' गुरु: ' पूज्यः कथं नु' इति केन प्रकारेण संभाव्यते । दोषाकरत्वात्वाव । इति गाथार्थः ॥ ११ ॥ अथेहलोकबाधकान्युपसंहरन् परलोकबाधकान्याहएमाइ कुलच्छायग-वयणाणि विरुद्धयाणि विगियाणि। परलोगवाहगाणि उ, न जिणोधम्मो न निव्वाणं व्याख्या-' एवमादीनि ' एतत्प्रभृतीनि । वकारलोपो विभक्तिलोपश्चात्र प्राकृतत्वात् । मादिशब्दान्नृपभार्या स्वैरिणी, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115