Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पदस्थानक
प्रकरणम्
॥ २७ ॥
*****
www.kobatirth.org
अथ गुणवत्त्वनामकं तृतीयं स्थानकम् ।
उक्तं शीलवत्रं द्वितीयं स्थानकम् । अथ तस्मिन् सत्येव श्रावकस्य गुणवश्वमुपजायते इति तदनन्तरं तत्प्रधानकाभूतं पञ्चप्रकारं गुणवचमाह -
गुणवत्तं पंचविहं, सुत्तरुई चेव तह य अत्थरुई । अणभिनिवेसी य तहा, करणरुई अणिट्टिउच्छाहो ||१||
व्याख्या—' गुणवत्रं ' प्रागुक्तार्थम् एतच्च विशिष्टतर कर्मचयोपशमसाध्यम् । इह तु तलामाऽव्यभिचारितत्पूर्वकालावश्यंभाविसूत्ररुच्यादिमश्वमपि श्रभेदोपचाराद् गुणवश्वमुच्यते । तत् पञ्चविधं पञ्चप्रकारम् । तदेवाह - ' सूत्रं अर्थविशेषसूचकत्वादिलक्षणम् । यदुक्तम्- - " सूयणमित्तं सुत्तं, सुइअह केवलो तर्हि अत्थोति । जं पुण से वक्खाणं, आयरिया परिकहन्ति " || १ | अथवा लघूनि सूचितार्थानि स्वन्पाचरपदानि च सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः, पुरुषविशेषप्रणीतत्वलचणं वा सूत्रम् । तदुक्तम्- " सुतं गणहररइयं, तहेव पत्तेयबुद्धरइयं च । सुयकेवलिया रद्दयं, अभिन्नदस पुत्रिणा रइयं ॥ १ ॥ " तत्र सूत्रे - प्रन्थे रुचिः - श्रद्धाप्रामाण्यप्रतीतिः सा यस्याऽस्ति स सूत्ररुचिः श्रावकः, गुण- गुणवतोरभेदोपचाराच्चेह स एव गुणवश्वमुच्यते, अर्थरुच्यादिष्वपि । ' एव' शब्दोऽवधारणे, तेन शेषसर्वरुचीनां कारणत्वेनाद्यत्वादयमेवैको गुणवश्वमित्यर्थः । ' चः ' समुन्वये, स च गाथान्ते योज्यः । तथा चेति समुच्चये, भर्थे— सूत्र
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
+++++++******
तृतीयं
स्थानम्
।। २७ ।।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115