Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir य, कए वि कजे महापयासेण । न दुराराहो तुस्सइ. दुस्सइ किय दूसणविगप्पा ॥ १॥ सो य असंतोसाओ, फरुसं मासेह | करेह य वहाई । एवं धम्मो नस्सइ, कामत्थजसा वि य कमेणं ॥२॥" ततः किम् ? इत्याह-' परिजनो' भृत्यादिः, 'स्वजनः' पितृव्यादिः, ' महाजनो' नगरप्रधानलोकः तेषु, 'अनुकूलो' दक्षिणः तद्वचनाद्यनुवर्तनेन तच्चित्ताहादकः स्यादिति शेषः । श्रावक इति प्रकृतम्, 'त्रिभिरपि करणैः' कार्यसाधकतमैमनोवाकायैः, न वचनमात्रेणैवेति भावः । दुराराधत्वस्य हि दोषशताकुलत्वमाकलय्य तत्प्रतिपन्थिनि सुखाराध्यत्वे सकल पुरुषार्थः साधकतामयति । तदुपायश्च परिजनाद्यानुकून्यमिति शीलधर्मार्थिना तत्राऽप्यवश्यं प्रवर्तितव्यमिति रहस्यमिति गाथार्थः ॥ २४ ॥ दोषाम्भोधरजालवायुपटली सौजन्यवन्यामधु, पैशुन्योद्धतपांसुवारिनिकरः शालीनताश्रीगृहम् । निःशेषामलधर्मकर्मकमलाविर्भावलीलासरः, पुण्यैः कस्यचिदुल्लसत्यलमदः श्रीशीलवत्त्वं हृदि ॥१॥ इति युगप्रवरागमश्रीमज्जिनपतिसूरिशिष्यलेशविरचितायां षटस्थानकवृत्ती शीलवत्वद्वितीयस्थानकविवरणं समाप्तम् ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115