Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् ॥२१॥ द्वितीयं स्थानम् एसो चोरो जारो, निही य लद्धो इमेण निभंतो। एसोरायविरोही, मांसक्खाई इमो सो उ ॥९॥ व्याख्या-वस्तुतस्तथात्वे सत्यसत्यपि वा । 'एषः' पुरुषः 'चौरः' परद्रव्यापहर्ता, 'जार' उपपतिः, 'निधिश्च' रत्नादिभृतः कलशः 'लम्धः' प्राप्तोऽनेन 'निर्धान्तः' निःसन्देहः । इह च निःसन्देहत्वस्य लाभक्रियाविशेषणत्वेऽपि लभ्यलाभयोरभेदोपचाराविधिविशेषणत्वेनोपादानमिति । 'एष राजविरोधी' च नृपविरुद्धाचरणशीलः । नृपयोर्वा विरोधकारका, परोक्षे दोषग्रहणं पृष्ठमांसमिह मांसशब्देन विवचितम् । तेन 'मांसखादी ' पैशुन्यभाषी 'मयं सः' इति प्रत्यचनिर्देशः । पुनः पुनरेतच्छब्दायुपादानमत्यन्ततिरस्कारार्थम् । तुशब्द एवकारार्थो भिन्नक्रमश्च । सेन चौर एवायं, जार एवायमित्यादि योज्यम् । इति गाथार्थः ।। ९॥ भत्रापि फलमाहतेहि व तन्नियगेहि व, मारिजइ सो वि दुक्खमारेण महवा अवरोवि इमो,भेश्रोइह विकियवयणम्मि।। व्याख्या-तैर्वा चौरजारादिरूपतया क्रुष्टैर्वा तमिजकैर्वा 'आक्रुष्टज्ञातिभिर्वा तत्पक्षपातिभिः, वाशब्दौ तुल्यमारकत्वविकम्पार्थो । ' मार्यते' व्यापाद्यते, 'सोऽपि' एवंरूपदुर्भाषावानपि, न केवलं पूर्वोक्तदुर्भाषावानित्यपिशब्दार्थः । कथम् ? इत्याह-'दुःखमारेण ' जिहाछेदबक्रसेवनलोहकीलकास्यभेदादिना अति दुःखोत्पादकव्यापादनेन, तेन श्राद्धो नेशं कथमपि भाषत इति भावः । अथवेति प्रकारान्तरद्योतनार्थः 'अपरोऽपि ' पूर्वोक्तादन्योऽपि 'भयं' वक्ष्यमाण: ॥ २१ For Private and Personal use only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115