Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम पदस्थानक प्रकरणम् स्थानम् ॥९॥ 'इमौ' एतौ रागद्वेषौ । यथा चैवं तथा प्रदीपे प्रकाशोष्णस्पर्शाविकाधारावपि, नान्यथा प्रकृतशङ्कानिरासः । ननु सूक्ष्मसंपरायगुणस्थानवतः सूक्ष्मलोभलक्षणरागसद्भावेऽपि द्वेषाभावात् कथमेकाधारता? इत्यत माह-'लोके' स्थूलकषायवाति सामान्यजने । ततः कथं लोकोत्तरगुणस्थानवर्तिना तेन व्यभिचारः । एवं च कथमेकभावेऽन्याभावादीषदपि निर्दोषता पाखण्डिमण्डलाभिमतदेवानाम् ? कार्याभिव्यङ्गयस्थूलतरकषायकलङ्कितत्वात्तेषाम् । इति गाथार्थः ॥ १३ ॥ एवमनयोस्तुन्यविषयाधारतया साम्यं समर्थ्य तुल्यफलत्वमुपदर्शयंस्तद्वतो देवत्वाभावमाह| इह लोए निंदखिसं, लहंति परलोए नरयदुक्खाई। रागद्दोसेहितो, तेसु ठिओ कह णु देवो त्ति ॥१४॥ ___व्याख्या-'इह लोके' भत्र जन्मनि 'निंदाखिसं' इति तत्समक्षं गर्हणं निन्दा, लोकसमक्षं तु जात्यायुद्धट्टन खिसा, ततः समाहारः । 'लभन्ते' प्राप्नुवन्ति, 'परलोके' जन्मान्तरे 'नरकदुःखानि' दुर्गतियातनाः, 'रागद्वेषाभ्यां' हेतुभूताभ्यां तद्वन्तः प्राणिन इत्यर्थः । अथैतदुभयदोषवतो देवत्वाभावमुपसंहरबाह-यत एवं ततः 'तयोः' रागद्वेषयोः 'स्थितः' वर्तमानः कथं नु देव इति पूर्ववत् । रागाद्याध्मातमानसत्वादसर्वज्ञत्वादव्यभिचारिशास्त्राप्रणेतृत्वात्तस्य नैव देवत्वम् । इति गाथार्थः ॥१४॥ अथ मोहस्य स्वरूपफले दर्शयन् रागद्वेषयोरपि तन्मूलत्वमाहमोहो पुण अन्नाणं, सयलाणत्थाण कारणं तं तु।रागद्दोसावि फुडं, तप्पभवा निच्छओ एस ॥१५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115