Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च' प्रतिभाषते च । च शब्दोऽसंभावितप्रतिभाषणसमुच्चयार्थः । किं भणति ? इत्याह-व्रजामि' गच्छाम्यहं 'हिमवति' प्रौदीच्याचल विशेषे । यथा हि दक्षिणस्यां प्रस्थितस्य हिमवद्गमनकथनं विरुद्धं, तथैव धर्मार्थिनो जीववधोपदर्शनमिति भावः । अत्र च प्रयोगः-प्राणिवधहेतुकधर्मभाषको देवो मिथ्याज्ञानवान् , दृष्टेष्टविरोधिभाषकत्वात , अपाचीप्रस्थितहिमवद्गमनभाषकवत् । अथवा वेदे यागहिंसाप्रतिपादकोऽसम्यग्ज्ञानी, पूर्वापरविरुद्धभाषकत्वात्, पूर्व स्वस्य क्षत्रियाभिधानपुरस्सरं पश्चाब्राह्मणत्वाभिधायकवत् । न चायमसिद्धो हेतुः, "न हिंस्यात् सर्वभूतानि " इत्यादिपूर्ववाक्यैर्यागहिंसाप्रतिपादकवाक्यानां विरुद्धत्वादिति । श्रूयते च बहुशः प्रवृत्तिः प्राणिवधाय लौकिकदेवानां शस्त्रग्रहादिषु । तदुक्तम्-"शक्रं वज्रधरं बलं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं श्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान् दोषभयार्दितान् गतघृणान् बालान् विचित्रायुधा-नानाप्राणिषु चोद्यतप्रहरणान् कस्तान्नमस्येद् बुधः? ॥१॥" इति । तथा च मोहोपहतत्वान्न देवत्वमेषामिति भावः । इति गाथार्थः ॥ १७॥ __ अथैतद्दोषवतो विशेषेणादेवत्वाभिधानपूर्वक दोषत्रयाभाववतो देवत्वमुपसंहरन्नाहजो मजमंससेवी, जीवे मारेइ कह णु सो देवो । ता एएहिं विमुक्को, देवो लिंगेहिं नायव्वो ॥१८॥
व्याख्या-मद्यमांसे-सुरापिशिते, तदासेवी-तदुपभोक्ता, योषिदायुपभोगोपलवणं चैतत् , तेन स्त्रीभोक्ता च । 'यः' इति सामान्यनिर्देशेन पाखण्डिमण्डलामिमतसमस्तदेवपरामर्शः। तेन कश्चिन्मद्यस्य सेवकः, अपरोमांसस्य, अन्यःसर्वस्यापीत्यर्थः।
For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115