Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमद्र्जरभूमिभूषणमणौ श्रीपत्तने पत्तने । श्रीमद्दलभराजराजपुरतो यश्चैत्यवासिद्विपान् ॥ निर्लोब्यागमहेतुयुक्तिनखरैर्वास गृहस्थालये । साधूनां समतिष्ठपन्मुनिमृगाधीशोऽप्रधृष्यः परैः ॥१॥ सूरिः स चांद्रकुलमानसराजहंसा, श्रीमञ्जिनेश्वर इति प्रथितः पृथिव्यां । जझे लसच्चरणरागभृदिद्ध-शुद्धपक्षद्वयं शुभगति सुतरां दधानः ॥ २॥ सं० १२९३ वर्षे द्वादशकुलकविवरण उपाध्यायः जिनपाल: श्रीमच्चांद्रकुलांबरैकतरणेः श्रीवर्द्धमानप्रभोः, शिष्यः सूरिजिनेश्वरो मतिवचःप्रागल्भ्यवाचस्पतिः । आसीद्दर्लभराजराजसदसि प्रख्यापितागारवद्-वेश्मावस्थितिरागमज्ञसुमुनिव्रातस्य शुद्धात्मनः ॥ १॥ सं. १६१७ वर्षे श्रावकधर्मप्रकरणवृत्तिप्रान्ते लक्ष्मीतिलकोपाध्यायःपादोषानपहस्त्यकुग्रहकृतान् सिद्धान्तदृष्ट्यावसत्यध्वानं शुभसिद्धिलग्नमभितः प्रामाणिकत्वं नयन् । स्थाने दुर्लभराजशक्रगुरुता प्रापत्सुचन्द्रान्वयो-तंसः सूरिजिनेश्वरः समभवत् त्रैविध्यवंद्यक्रमः॥१॥ सं. १३३४ प्रभावकचरित्रे प्रभाचंद्र. जिनेश्वरस्ततः मरिरएरो बुद्धिसागरः । नामभ्यां विश्रुतौ पूज्यैः विहारेऽनुमतौ तदा ॥ ४२ ॥ श्रीमान् दुर्लभराजाख्यस्तत्र चासीद्विशांपतिः........ ॥ ४७ ।। ततः प्रभृति संजज्ञे वसतीनां परंपरा.............. ॥८६ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 115