Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम पदस्थानक प्रकरणम् स्थानम् न शक्नोम्यहमिति प्रकरणकदाह — भणितुं' वक्तुमपि, अतिप्रचुरत्वात्तस्य इति गाथार्थः ॥ ५ ॥ अथ तच्चेष्टितमाह। हीलिंति धम्मिवग्गं, मग्गं निंदिति बिंति उम्मग्गं । चाडूणि इत्थिवग्गे, करिति पाएसु निवडंता॥६॥ ___ व्याख्या--'हीलयन्ति' तदनुष्ठानतिरस्कारेणावमानयन्ति धर्मिवर्ग' धार्मिकजनसमूह, लौकिकधर्ममात्रप्रवृत्तमपि, किं पुनर्लोकोत्तरिक केशोन्मुश्चनब्रह्मचर्यादिदुष्करानुष्ठानप्रवृत्तम् । तथा च तत्प्रलापा:-" स्त्रीमुद्रा झपकेतनस्य महतीं सर्वार्थसंपस्करी, ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलाकाविणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः, केचित् पश्चशिखीकृताश्च जटिला कापालिकाश्चापरे ॥१॥" तथा 'मार्ग' तपःसंयमादिलक्षणं मोक्षपथं निन्दन्ति ' अपभाषन्ते । तथा चाहुः-" तपांसि यातनाश्चित्राः, संयमो भोगवश्वना ।" इति । तथा 'ब्रुवते ' प्ररूपयन्ति पुरुषार्थतयेति शेषः, । 'उन्मार्ग' विषयप्रवृत्तिप्रधान दुर्गतिपथम् । यदाहुः--" पिव खाद च साधुशोभने ! यदतीतं वरगात्रि ! तन्म ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" तथा 'चाटूनि' दैन्याभिव्यञ्जकसामवादविशेषास्तानि च 'स्त्रीवर्गे' योपिजने ' कुर्वन्ति ' विदधति — पादयोः' चरणयोः 'निपतन्तः ' प्रणमन्तः । एतद्धि सत्पुरुषाणामतीव लजावह, कामान्धानां त्वन्यदप्येवंविधं मण्डनमिव ।। इति गाथार्थः ॥ ६ ॥ १ अन्यत्र तु-' चारुलोचने !' इति दृश्यते । ॥६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115