Book Title: Shatsthanak Prakaranam Author(s): Jineshvarsuri Publisher: Jinduttsuri Gyanbhandar View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥२॥ +- ************* www.kobatirth.org सं. ११३२, ११४१, ११६६, १२११, वर्षेषु क्रमशः जन्मदीक्षा सूरिपदस्वर्गभाजः श्रीजिनदत्तसूरयः गणधर सार्द्धशतके - तेसि पयपउमसेवारसिओ भमरुव्व सव्वभमरहियो । ससमयपरसमयपयत्थसत्थवित्थारणसमत्थो । ६४ ॥ अणहिल्लवाडए नाडइव्व दंसियसुपत्तसंदोहे । पउरपए बहुकविदुसगे य सन्नायगा गए ॥ ६५ ॥ सद्विदुलहराए सरसहयंकोब सोहिए सुहए। मज्झो - रायसहं पविसिऊण लोयागमाणुमयं ।। ६६ ।। नामायरिएहिं समं करियं वियारं वियार रहिएहिं । वसइहिं निवासो साहूणं ठविओो ठावियो अप्पा ॥ ६७ ॥ सं. १९७१ वर्षे लिखितां कविपल्हविरचितपट्टावल्याम् उज्जायणु तह वद्धमाणु खरतरवरलद्धउ । सुगुरुजिणेसरसूरि नियमि जिगचंदु सुसंजमि । वि० सं० १२१०, १२२३, १२७७, वर्षेषु क्रमशः जन्माचार्यपद निर्वाणभाजः जिनपतिसूरयः संघपट्टक वृत्तिप्रारंभश्रीदुर्लभराजमहाराज सभायां अनल्पजल्पजलधिसमुच्छलदतुच्छ विकल्पकझोल मालाकवलितबद्दल प्रतिवादिकोविदप्रामण्या संविनमुनिनिवहाण्या सुविहितवसतिपथप्रथन रविणा वादिकेसरिणा श्रीजिनेश्वर सूरिणा श्रुतियुक्तिभिर्बहुधा चैत्यवासव्यवस्थापनं प्रति प्रतिक्षिप्तेष्वपि लाम्पट्याभिनिवेशाभ्याम् इत्यादि । सं. १२८५ श्रीपूर्णभद्रगणिविनिर्मिते धन्यशालिभद्रचरित्रप्रान्ते- १ सं. ११७१ वर्षे श्रीजिनदत्तसूरीणां शिष्येण ब्रह्मचंद्रगणिना लिखिता ताभ्रपत्रांयप्रतिकृतिः जेसलमीरदुर्गभाण्डागारे अद्यापि दृश्यते । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir •••K•→→**++OK+→→****•K•−→→**+*+··) K+-→→*** प्रस्तावना ॥२॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 115