Book Title: Shatsthanak Prakaranam
Author(s): Jineshvarsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना पदस्थानक प्रकरणम् ॥३॥ सं. १४१२ राजगृहगतपार्श्वनाथमंदिरप्रशस्तौ भुवनहितोपाध्याय: तदनु भुवनाश्रान्तख्यातावदातगुणोचरः सुचरणरमाभूरि सूरिबभूव जिनेश्वरः । खरतर इति ख्यातिं यस्मादवाप गणोऽप्यं परिमल कल्पश्रीष ...............डुगणोऽवनौ ।। १७॥ सं. १४६७ वर्षे जेसलमेरुदुर्गस्थसंभवजिनालयप्रशस्तौ, इतश्च चंद्रकुले श्रीखतरविधिपक्षे श्रीवर्धमानाभिधमूरिराजो जातः क्रमादर्बुदपर्वताये। मंत्रीश्वरश्रीविमलाभिधानः प्राचीकरघद्वचनेन चैत्यं ॥१॥ अणहिल्लपाटकपुरे यैर्दुर्लभराजपर्षदि विवादे । प्राप्तं खरतरविरुदं जिनेश्वरास्सूरयो जनुः॥२॥ सं. १५०१ वर्षे महोपाध्यायश्रीगुणरत्नगणिनिर्मिते षष्टिशतकप्रकरणवृत्तिप्रान्ते ततो गुरुजिनेश्वरः स्वरसतोऽपि संवेगवान्, बभूव विधिमार्गविच्च खरतरेत्यभिख्या यता । प्रसिद्धिमगमत् मठाधिपतिसङ्घनिर्लोठना-नराधिपतिदुर्लभप्रथितपर्षदि प्रस्फुटम् ॥ ३॥ सं. १५०३ तपागच्छनायकसोमधर्मगणिनिर्मितोपदेशसप्तत्याम् पुरा श्रीपत्तने राज्यं कुर्वाणे भीमभूपतौ । अभूवन भूतलाख्याताः श्रीजिनेश्वरसूरयः ॥ २॥ सूरयोऽभयदेवाख्यास्तेषां पट्टे दिदीपिरे । तेभ्यः प्रतिष्ठामापनो गच्छ: खरतराभिधः॥३॥ सं-१६५१ वर्षे श्री गुणविनयवाचकविरचिते सम्बोधसमितिवृत्तिप्रान्ते For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 115