Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
१८०
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
अत्यन्तबलोऽप्युच्चै-हिर यनाभभूपतिः । वाणानुग्रान प्रचिक्षेप, भीमस्यापि शरच्छिदे ॥ तै तिष्ठन रथी सादो, निबादी वाजिपत्तयः । महत्यामपि सेनायां, यदूनां बलगविणां ॥ द्वेधावी जयसेनाख्यो, हिरण्यग्रहणेन्छया । दधावे धनुराकृष्य तदर्थं को न धावति ॥५७। कि बालमिव मे वक्त्रं, निरीक्ष्यसे ब्रुवन्निति । सारथि जयसेनस्य, हिरण्यनाभकोऽवधीत् ॥ जयसेनाभिधानोऽपि, हिरण्यनाभभूभुजः । कोदंडं च रथं चैव, सारथिमप्यघातयत् ॥५९॥ हिरण्यनाभको मुक्त्वा, दारुणान् दश मार्गणान् । मस्तकं जयसेनस्य, चिच्छेद खेदखेदितः ॥ महीजयस्तदा क्रुद्ध , सहोदरविघातनात् । पाणौ कृपाणमुद्यम्या-धावतारिवधाय च ॥६१॥ तस्यैव धावतो वक्षः-स्थले क्षिप्त्वा शिलीमुखं । चकर्ष भूपतिर्वरि-जीवं शल्यमिवात्मनः ॥ मारणाद द्वयपुत्रस्था-नाधृष्णिः प्रतिघारुणः। हिरण्यनाभपाताया-धावत्खड्गादिपूरितः ॥ जरासंधमहीशस्या-न्येऽपि भूपाः पृथक्पृथक् । पार्थादिपांडवैश्वापि, यदुभिर्युद्धमाचरन् ।६४। कामरूपाभिधे देशे, नायकत्वेन विश्रुतं । भगदत्तं गजारूढं, महानेमिरधावत ॥६५॥ तदोचे स · व भ्रातु-हिं श्यालोऽस्मि रुक्मिराट् । किंतु नारकवत्तेऽहं खंडखंडंकरोऽस्म्यहं ॥ उक्त्वेति प्रेरयंस्तस्य, सन्मुखं हस्तिनं निजं । मंडलेन महानेषि-स्ततस् भ्रामयद्रथं ॥६७॥ द्विपः पादतले बाणै-निहतो न्यपतत्तदा । तेनाथ भगदत्तोऽपि, पपात पृथिवीतल ॥६८॥ रुक्मी नासीति तं स्मित्वा, कोटया च धनुषः स्पृशन् । महाने मळमुंचत्तं, नोत्तमोऽभिभवाप्तिकृत् भूरिश्रवःसत्यकिभ्यां, कुर्वद भ्यां दारुणं रणं। तत्र सत्यकिना भूरि-श्रवा अबद्धयत द्रुतं ॥ दृढमप्यानयेद्धन्व-कर्णातं सबलो यथा । पृष्टे कंठं समानीय, सत्यििनजघान तं ॥७१॥ इतो हिरण्यनाभस्य, जीवमादातुमुत्सुकः । अनाधृष्णिः स्वबाणेना-दितस्तद्धनुरच्छिदत् ।७२। क्रुद्धेन मुमुचे तेन, शरो घातविधायकः । अंतरा छेदितः सोऽपि, तेन वैर्यभिभूतिना ॥७३॥ विकराला ततो ज्वालां, विनिर्गतां समंततः। सतीक्ष्य तामनाधृष्णिः, पादाभ्यामेव धावितः ॥ विचाले केशवज्येष्ठ-सहोदरोऽपि भूरिशः । दर्शनार्थं स्वकीयस्थ, बलस्य तमखेदयत् । अनाधृष्णिरपि ज्ञात्वा, सभयं शत्रुघातनं । तदा हिरण्यनाभस्य, चक्रेगं जीवजितं ॥ हते हिरण्यनाभेशे, तत्सैन्यत्तिनो नृपाः । जरासंधस्य शरण-मुररीचक्रिरेतरां ॥७७॥ जाने तेनैव दुःखेन. मार्तडोऽप्यस्तमाप्य च । मृतस्नानमिवाधातुं, ममज्ज पश्चिमांबुधौ ।७८॥ लब्ध्वा जयमनाधृष्णिः, पांडवैः पूजितक्रमः। जगाम केशवोपांते, तेनापि स प्रपूजितः ।७९।
ગરૂડમૂહની ડાબી અને જમણી પાંખમાં રહેલા પાંડ અને યાદવો સેવકેની જેમ સેનાપતિ અનાવૃષ્ણિને આશ્રયીને રહ્યા. જરાસંધને સેનાપતિ હિરણ્યનાભ રાજા, પિતાના સેનાધિપતિ તરીકેના અભિમાનથી યાદવોને જાણે ડરાવતા ન હોય તે રીતે રોષથી આગળ આવ્યા, ત્યારે અભિચન્ટે કહ્યુ - અરે મૂઢ, દુર્મતિ, તું તારા મનમાં શું સમજે છે? શું તારાથી યાદ

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294