Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta

View full book text
Previous | Next

Page 228
________________ સર્ગ-૧૪ ૨૨૧ अथवा मम जीवंतो-ऽतिमुक्तकमहर्षिणा । अष्टोक्ताः प्राक्सुताः संत्य-मोत्येष्वेव प्रवतिनः ।। विमृश्येति द्वितीयस्मिन्, दिवसे तत्र सा गता । ष णामपि मुमुक्षूणां, पप्रच्छ च स्वरूपकं ।। श्रीनेमिरब्रवीद्देवि! सुलसायाः सुरेण ये । पालनार्थं सुना दत्ताः, षट् तेऽमो कुक्षिजास्तव ॥ इति श्रीनेमिनो वाक्यं, श्रुत्वात्मानं शुशोच सा । अहो भाग्यविहीनाहं, वर्त स्त्रीष्वखिलास्वपि । उदरे नवमासांश्च, मया गर्भा धृता इमे । एतेषां सकलं कष्ट, मयैव क्षांतमुच्चलः ॥२५॥ एकोऽपि लालितो नैव, पालितश्च सुतो मया। धन्या सासुलसान्यस्या अप्येते लालिता यया॥ मत्तोऽन्या महिला धन्या, सिंही मग्यपि शुन्यपि । या वाल्यादति बालान् स्जान्, लालयेत्पालयेत्पुनः ॥२७॥ दुःखतो देवकी या.-दात्मानमिलिशोचति । समेताः साधवस्तत्र, तावत् षडपि सन्निभाः । तांश्च वाचंयमान् वोक्ष्य, प्रणम्य देव की जगौ । पुत्रा मे कुक्षिजानां वो, राज्यं वा चरगं वरं । देवकों विह्वलां मोहाद्, दृष्ट्वा नेमिजिनोऽवदत् । खेदं देवकि ? माकार्क-वि द्धि प्राग्जन्मनः फलं ॥३०॥ जीवेन त्रियते याह- प्रारजन्मनि शुभाशुभं । प्राप्यते सहजेनैव, ताक्षमत्र जन्मनि ॥३१॥ पुरा जन्मन्यहार्कस्त्वं, सपत्न्या रत्नसप्तकं । रुदत्या रत्नमेकं तु, तस्यास्त्वया समपितं ॥३२॥ पुत्रास्त्वया न संप्राप्ताः, कर्मणा तेन तेऽपि पट् । यद्दत्तं रत्नमेकं त-त्पुत्रमेकमवापि च ।३३। नेमिनोक्त समाकर्ण्य, शोचंती निजकर्म सा । विमना निलयं गत्वा, स्थिता सुताभिलाषिणी। कृष्णस्तां तादृशीं वीक्ष्य, जगाद जननीशी । कथं त्वं वर्तसे पुत्रे, मयि सत्यपि दुःखिनी ॥ सोचे सूनो ममाभाग्य-वार्ता कां वच्मि ते पुरः। प्रसूतास्तनयाः सप्तै-कोऽपि नो खेलितो मया। त्वं तु नंदयशोदाभ्यां, पालयित्वा प्रवधितः । षडन्येऽपि च नागेन, वधिता मम नंदनाः ।३७। यस्माबिश्यति सर्वेऽपि, तेनैव ते प्रपालिताः । नागात्ततोऽप्यपुण्याहं, यदेकोऽपि न लालितः। इति पुत्राभिलाण, वचनं दुःखगभितं । स्वजनन्याः समाकर्ण्य, प्रजजल्प जनार्दनः ॥३९॥ मातस्त्वं दुःखिनी माभूः, सर्वथा पुत्रकाम्यया । दीयामविलंबेन, पूरयिष्यामि तामहं ।४०। इत्युक्त्वा देवकी देवी, गत्वा च मंदिरे हरिः । स्थितः पौषधशालायां, ध्यानं कर्तुमहनिशं ॥ कृत्वाष्टमं तपो देवो, विधिनाराधितो भृशं । शत्रसेनापती रात्रौ, प्रासीदन्नैगमेष्यपि ॥४२॥ प्रसन्नीभूय सोऽप्यूचे, कथमाराधितस्त्वया। जिष्णुर्जगौ जनन्या मे, देवक्या देहि नंदनं ।४३। देवोऽवादीदहं सूनुं, दास्यामि किंतु यौवने । स समादास्यते दीक्षां, भवभोगपराङ मुखः ।४४। ભગવાન નેમિનાથ પૃથ્વીતલ પર વિહાર કરતા કરતા અનુક્રમે સહસ્ત્રા»વનની પાસે દ્વારિકા નગરીના ઉદામાં સમસ્ય, ભગવંતનું આગમન સાંભળીને ખૂશ થયેલા દ્વારિકાવાસી નર-નારીઓ પ્રભુને વંદન કરવા માટે ગયા. ભગવંતના આગમનથી કોને હર્ષ ન થાય? દેવકીને તે છ પુત્ર-મુનિએ ઇડૂના પારણે છઠ્ઠની તપશ્ચર્યા કરતાં પારણું કરવાની ઈચ્છાથી ત્રણ સંઘાટક કરીને

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294