Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
२३६
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
रंकाः साधारणास्तेऽपि, पृथिव्यां प्रस्तरे क्वचित । करुणार्थी लभंते न, रात्रौ शयनमप्यहो । प्रत्यक्ष देवलोकेन, समाना या समृद्धिभिः । अप्यस्या द्वारिकायाश्च, यदूनां च कुलक्षयः ॥ भविष्यति तदा कोहग, रौद्रं जननि ! दुस्सहं । कोलाहलैर्मनुष्याणां, रक्षरक्षेति जल्पतां ॥५२॥ सहस्रयोधिनो मा, भवंति लक्षयोधिन । दधाना हृद्यहंकारं, संग्रामे नाप्यपासरन् ॥५३॥ तदीयमभिमानित्वं, विज्ञेयं सकलं मुधा । दुःकर्मशात्रवा वीर-रसेन विजिता न तैः॥५४॥ संसारे वसतां पुंसां, देहे रोगजरोत्थितं । धने च पृथ्वीनाथ-तस्कराणां भवेद्भयं ॥५५॥ एतेभ्योऽपि भवेद्रक्षा, कदाचित्पूर्वपुण्यतः । तथापि मृत्युतश्चित्तं, भयानकं प्रजायते ।५६। परस्त्रीभिः समं लुब्धा, भवेयुर्ये नराधमाः । अतृप्ताः कामभोगेषु, यांति ते नरकं मृताः।५७। परमाधार्मिका दारै- मास्यर्वह्निविग्नहैः । बीभत्सानि स्वरूपाणि, विधायालिंगयंति तान् ।। अभव्यैरप्यवाप्यंत, ऐहिकानि सुखानि च । ततश्चित्रं न संसार-सुखभोगे शरीरिणां ॥५९॥ पुरीषमलमूत्राणां, भांडागारमिदं वपुः । अस्माच्चेत्साध्यते मोक्ष-सुखं तद्भुितं महत् ॥ सांसारिकाणि सौख्यान्यु-पायेन येन केनचित् । लभ्यते मोक्षशर्माणि, न हि शांत रसं विना ॥ ततः स्तुवंत मां केचि-निदंतु कुट्टयंतु वा। निघ्नंतु लेष्टुभिश्चारु-चंदनेनार्चयंतु च ।।६२॥ तेषु हारेष्वहो पुष्प-शय्यायामुपले पुनः । तृणे स्त्रीणे रिपौ मित्रे, भवतात्समता मम ।६३। सिद्धसंसिद्धये कायोत्सर्गमाधाय कानने । स्थितस्य मे कदा वक्त्र-माघ्रास्यंति वने मृगाः ।। इति शांतरसं मात-नवमं त्वत्प्रसादतः। प्रसाधयितुमिच्छामि, त्वमादेशं समर्पय ॥६५॥ इत्थं वैरंगिकं वाक्यं, समाकर्ण्य मनोभुवः । जनन्यप्यवदन्मोह-समन्विता स्वनंदनं ॥६६॥ त्वया तनय संसार-स्वरूपं याहगीरितं । ताहगेवाहमप्येत-ज्जाने जिनवचःश्रुतेः ॥६७॥ किंतु पुत्रोपरि स्नेहः, कामिनीनां भवेन्महान् । अतो वच्म्यधुना दीक्षां, मानहोस्त्वं सयौवनः। सर्वथैव कदाचिच्चे-प्रवजिष्यसि वल्लभ । तदाहमपि चारित्रं, ग्रहीष्यामि त्वया सह ॥६९।। तवाधारेण संसारे, तिष्ठत्यासमहं खलु । त्वमेव प्रव्रजेयहि, तदाधारो ममात्र कः ॥७०॥
પિતાને દુઃખી થયેલા જાણી પોતાના સ્થાને શાબને મૂકીને પ્રદ્યુમ્ન માતા પાસે ગયે. માતા રૂકમણીને વિનયપૂર્વક પ્રણામ કરી થોડી ક્ષણ રહીને, માતાને કહ્યું:
માતા, ભગવાન નેમિનાથના વચનથી મારું મન વૈરાગી બન્યું છે, વિચક્ષણ એવી મારી મા, મને આજ્ઞા આપો, તે મારૂં ઈસિત હું વિના વિલંબે કરું, પ્રદ્યુમ્નની ઉપર મુજબનાં શબ્દ સાંભળતાની સાથે જ રુકિમણી મૂછ ખાઈને ભૂમિ પર પડી ગઈ. શીતલપચારથી સ્વસ્થ થઈને ३भिपीने ४धु :- 'टा, मातुशुमा छ १ स्नेह माता, पिता, मधु, स्वन, भित्रो, विद्या, ३५, सावएय, योवन, सु४२ २त्रीमा, धन, सपत्ति । ५ ४ तारी पासे छे. अने દેવકુમાર જેવા સુંદર તે તારે પુત્ર છે. એ સિવાય આ સંસારમાં તને કઈ વાતની ન્યૂનતા છે, કે જેથી તું દીક્ષા લેવાની વાત કરે છે?” ત્યારે પ્રદ્યુમ્ન માતાને સમજાવતા કહ્યું: “માતા, તમે

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294