Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
સ-૧૫
૨૫૯
अद्य धन्योऽवतारो मे, धन्ये अद्य विलोचने । येनाहाराय पश्याम्या - गच्छंतममुमंतिके ॥ २५ ॥ समागतं समालोक्य, बलभद्रं महामुनिं । पंचांग प्रणिपातेन, प्रणत्य रथकृज्जगौ ||२६|| प्रसारय प्रभो पात्र, पात्रं त्वत्तोऽपरो न हि । गृहाण त्वमिनां भिक्षां, मां निस्तारय संसृतेः । आदरं रथकारस्य, निरीक्ष्य मुनिपुंगवः । संतुष्टोऽभूत् प्रदत्ताहि, भिक्षादरेण सत्फला |२८| अज्ञासीन्मुनिरप्युच्च — रहो भाग्योदयो मम । काननेऽपि हि निर्दोष - माहाराप्तिरजायत । २९ । आहारं न ग्रहिष्यामि, यद्येनं दोषर्वाजतं । मम तर्हि शरीरस्य, धारणा न भविष्यति ॥ ३० ॥ अस्यापि मिलितस्वर्गो - चितकर्मदलस्य च । अंतरायविधानेऽहं भविष्यामि निबंधनं ॥३१॥ मत्वेति मुनिना पात्रं, पुरतस्तस्य मंडितं । तदा तुल्यगतिग्राही, पार्श्वस्थोऽचितयन्मृगः ॥ ३२ ॥ धन्यो मुनिरयं येन, निर्दोषाशनमाप्यत । धन्योऽयं रथकारोऽपि येनाहारः समर्पितः ॥ ३३ ॥ तिर्यग्भवधरं मां धि-ग्दानपुण्यविवर्जितं । निदन्निति निजं कर्म, स भावनामभावयत् ॥३४॥ निरवद्याशनावाप्त्या, पात्रप्राप्त्या च वर्धकिः । मृगी भावनया शुद्धा - स्त्रयोऽपीमेऽभवंस्तमां । अभूद्यो रथकारण, मुक्तोऽधंच्छिन्नपादपः । स वातेन प्रचंडेन, पपात तत् त्रयोपरि ॥ ३६ ॥ निहतास्तरुपातेन त्रयोऽपि प्राप्तमृत्यवः । ऊत्पेदिरे ब्रह्मलोक - पद्मोत्तरविमानके ॥३७॥ अवलोक्यावधिज्ञाना-द्भ्रातरं नरकस्थितं । रामजीवसुरस्तत्त्र, गतवान् बंधुमोहतः ||३८|| गत्वा चालिंगनं दत्वा, जगाद केशवं सुरः । भ्रातस्त्वत्स्नेहतः स्वर्ग-लोकान्मिलितुमागतः ॥ ततो ब्रूहि तवाभीष्टं किं समस्ति करोमि तत् । कथयित्वेति तेन स्व- पाणिभ्यां स समुध्धृतः ॥ बलदेवकरस्पर्शा-द्वपुस्तस्य पृथक्पृथक् । भूत्वा च न्यपतत्सूत इवामिलत्पुनर्द्रतं ॥४१॥ शरीरं मिलितं यावत्समस्तमपि तावता । उपलक्ष्य बलं बंधु, नत्वा च प्राह माधवः ॥ ४२ ॥ भ्रातः श्रीनेमिना पुण्यात्प्रोक्तस्त्वं स्वर्गगामुकः । अहं तु विषयासक्तः, कथितो नरकातिथिः ॥ तत्सर्वमेव संजातं, सूनृतं नेमिभाषितं । भुंक्ष्व तेन दिवः सौख्य - महं नरकदुःखितां ॥ ४४ ॥ अथ चेत्तव सामर्थ्यं, तदेतो मां समुद्धर । सुरः प्राह तदुद्धार, इतः कर्तुं न शक्यते ॥४५॥ अन्यत्किमपि यत्ते स्या-द्वांच्छितं विदधामि तत् । अथवा सन्निधानेऽहं तिष्ठामि प्रीतये तव । कृष्णः प्राह यदि भ्रातः स्थितस्त्वं मम सन्निधौ । तथापि निजकर्मोच्यं दुखं न याति नारकं । कर्मणोपार्जिते दुःख - सौख्ये शरीरधारिणां । स्वयमेवोपभुज्येते, अपरेण न केनचित् ॥ ४८ ॥ अवस्थयैतया मित्र, मोक्ष्ये दुःखं स्वकर्मजं । अत्र स्थितोऽहमेकाकी, सर्वथा सुख वर्जितं ।।४९ ॥ ततस्त्वं भरते गत्वा, शंखचक्रगदाधरं । पोतांबरं सुपर्णा कं, मां विमाने प्रदर्शय ॥५०॥ आत्मानं नीलवस्त्रं च, तालांकं लांगलायुधं । मर्त्यलोके मनुष्याणां प्र दर्शय समंततः ॥ ५१ ॥ विमानसंस्थितौ राम - गोविंदौ व्योमचारिणौ । क्रीडां प्रकुरुतः स्वैरं, पूरयंतौ जनेप्सितं । ५२ । प्रतीतिर्भरत क्षेत्र - वासिनां प्राणिनामिति । यथा भवति वार्तापि, न मे नरकगामिनी ॥५३॥

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294