Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta

View full book text
Previous | Next

Page 280
________________ स-१६ २७३ मिथ्यात्वमोहिनी मिश्र-सम्यक्त्वमोहिनी पुनः । नतिर्यक्सुरायूंष्येक-विगलेंद्रियजातयः॥६॥ स्त्या द्धत्रिकमुद्योत-नामकर्मापि सुंदरं । तिर्यग्नरकस्थावर-द्विकं साधारणातपौ ॥७॥ प्रत्याख्यानाप्रत्याख्याना-दिभेदेनाष्टकं तथा । नपुंसकस्त्रियोर्वेदो, हास्यादिषट्कमुत्कटं ॥८॥ पुंवेदसंज्वलनादि-चतुष्कं द्वे प्रमीलिके । ज्ञानदर्शनावरण-नवकं विघ्नपंचकं ॥९॥ इत्येताः प्रकृतोः क्षिप्त्वा, प्रद्युम्नर्षिरनुक्रमात् । अंतकृत्केवली भूत्वा, सिद्धसौधमवाप्तवान् । सांबोऽपि मुनिरारुह्य, गिरीद्रशिखरं वरं । प्रक्षिप्याखिलकर्माण्यं-तकृत्केवल्यजायत ॥११॥ ययोः शिखरयोः सिद्धौ, प्रद्युम्नतांबसंयतौ । अद्यापि ते तयोर्नाम्ना, विद्येते ख्यातिधारिणी॥ विवाहकृत्ये जनयंति लोका, महोत्सवान् यहि बहुप्रकारान् । प्रभुतवादित्रसुवादनेन, नृत्येन च भ्राजितगीतगानैः ॥१३॥ प्रद्युम्ननामापि शिवांगनां महो-दोक्षां गृहीत्वावृणुतातिदुर्लभां । प्रकुर्महे तद्वयमप्यनेकधा, ध्यात्वेति तानिर्जरकोटयो व्यधुः ॥१४।। गीतान्यगायन् प्रमदेन केचि-न्नृत्यानि तत्र व्यदधुश्च केचित् । धन्यस्त्वमुर्त्या तव मातृतातौ, धन्यौ सुरास्तुष्टुवुरेवमेके ॥१५।। गंधोदकानां प्रथमं सुवृष्टि, ततः प्रसूनप्रकरस्य साधोः । पंचोल्लसद्वर्णयुतस्य वृष्टि, चक्रुः सुरास्तस्य तनूरपि द्राग् ॥१६॥ न जीवतामप्यसुधाकराणां, केषांचिदंगं लभते कदाचित् ।। प्रद्युम्नसाधोश्च शिवं गतस्या-प्यहोवपुः प्रापदनल्पपूजाः ॥१७॥ गोशीर्षसंज्ञेन सुचंदनेन, संस्कारमंगस्य विधाय देवाः । प्रापुनिजं स्थानमदभ्रभक्त्या प्रद्युम्ननिग्रंथगुणान् स्तुवंतः ।।१८।। येन प्रबोध्या पदेशदान , प्रद्युम्ननामापि कृतो विनेयः । तस्यापि चित्रं प्रददे विमुक्तिः, स्वकीयराज्ये जयतात्स नेमिः ॥१९॥ समस्ति न व्याकरणे तथाविधिः, परिश्चमश्छंदसि चापलंकृतौ । तथाप्यदोऽकारि मया चरित्रकं, प्रद्युम्नसाधोनिबिडाघनाशनं ॥२०॥ अज्ञावतस्तुच्छमते प्रमादा-द्वैयग्रयतो यच्च किमप्यशुद्ध । अकारि वा यल्लिखितं मयात्र, क्षतव्यमेतद्वरलब्धवर्णैः ॥२१॥ अथात्र ये स्युर्बहुमत्सरेण, समन्विताःशास्त्रविदोऽपि माः । वचः प्रमाणं न तदीयमस्त्य-भिमानदुर्मत्सरधारणेन ।।२२॥ अन्योपकारप्रतिभायुता ये प्रध्वस्तमात्सर्य कलंकदोषाः । तैरेव सूक्ष्मेक्षिकया विशोध्य-मेतच्चरित्रं विबुधप्रवृत्त्यै ॥२३॥ ૩૫

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294