Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta

View full book text
Previous | Next

Page 285
________________ ૨૭૮ શાંબ-પ્રદ્યુમ્ન ચરિત્ર सस्फूतिकीर्तिवनिता प्रथमा द्वितीया, दीक्षाविलासिरमणी रमणीयरुपा । सूरीशहीरविजयस्य यतस्त्विमे द्वे, स्तो योषितौ स्फुरदलंकृतिपूरितांग्यौ ॥१३॥ प्रायो भवेत्तनुमतः प्रथमांगनायां, रागस्तनुः स गुरुताकलितोऽपरस्यां । दृष्ट्वा गुरोरपि तथा प्रथमा स्वरूपं, जाता विषादसहिता स्मयधारणेन ॥१४॥ ते चक्रतुः प्रतिदिनं बहु काचपिच्य-मीर्षावशात्तदसहिष्णुरसौ च दध्यौ । नैतत्सहाम्यहमितीव विचित्य माना-त्तीर्थानि कर्तुमगमत् त्रिजगद्यथेच्छं ॥१५॥ सम्मेतशैलशिखरेऽत्र पवित्रयात्रां, कर्तुं गता स्थितवती निशि चांतराले । रम्यागराख्यनगरे वरकीतिकांता, शुश्राव तत्र नरनाथ उपागतां तां ॥१६॥ संसस्थितैस्तु सकलैरपि तत्प्रशंसां, निष्पादितामतिशयान्नपतिनिशम्य । चित्ते चमत्कृतिधरः समजायतोच्च-स्तद्दर्शनोत्सुकमनाः स बभूव तस्मात् ॥१७॥ आकारिता नृपतिना प्रविलोकितुं सा, तावत्ततः प्रचलिता त्रिदशांगनेव । दध्यौ तदा क्षितिपतिनिजमानसांतः, पश्यामि कि स्त्रियमहं मम संति वह्वयः ॥१८॥ पश्यामि तहि रमणं कमनीयमस्या, यस्येयमस्ति भुवनत्रयमोहिनी स्त्री । ध्यात्वेत्वकब्बरमहीपतिना प्रमोदा-दाकारितो द्रुततरं खलु हीरसूरिः ॥१९॥ यस्य प्रतापतपने तपति क्षमायां, स्मरत्नभृत्कुवलयं भवतीति चित्रं । संकोचसंयुतमतीवमदेन माद्य-द्विद्वेष्यसंख्यवनितावदनारविदं ॥२०॥ लोकत्रये मदयुता द्विरदा इवासं--स्ते चक्रिरे गतमदाः स्थावरा ईवाशु । सामान्यवृत्तिसहिता अथ सज्जना ये, ते स्वामितोरुगजवाजिधनाश्रयेन ॥२१॥ यस्य प्रतापगगनध्वजतः शुशोष, स्वीयेषु सुंदरगृहेष्वपि संस्थितानां ॥ रामपयोधरपयस्तिलकं ललाटे, निष्ठीवनं च वदने रिपुभूपतीनां ॥२२॥ तेनाप्यकब्बरमहीरमणेन तत्त्व--श्रद्धालुनेव रचितांजलिनोत्तमांगे । सूरीशहीरविजयस्य पुरो बहूनि, बस्तूनि चामुमुचिरे द्रविणादिकानि ॥२३॥ सद्योगिनामपि मनांसि विभेदयंत्य-स्तीवैः कटाक्षविशिनयनद्वयोत्थैः । संदर्शिता मृगदृशोऽपि मनोज्ञरूषा-श्चित्तं तथापि चलितं न मुनीश्वरस्य ॥२४॥ नो तानि संजगृहिरे गुरुणा वसूनि, सत्स्वामिनेव च शापि न वीक्षितास्ताः । एवंस्वरूपमवलोक्य जिनेंद्रधर्मे, श्रद्धा बभूव महती जगतीपतेाक् ॥२५॥ धर्मेषु भाति सकलेष्वपि जैनधर्मः, सूरीशहीरविजयश्च गुरुष्वपीह । तस्मादयं मम कृपाकलितोऽस्तु धर्मः, श्रीमद्गुरुर्भुवि जगद्गुरुनामधारी ॥२६॥ नोपाददे किमपि ते न पुरो विमुक्त, यावन्मुमुक्षुपतिना स जगाद तावत् ॥

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294