Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
૨૫૮
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
वैराग्येण शरीरादि-सुखे जानन्ननित्यतां । बभूव प्रतिमाधारो, मार्गयित्वा गुरोर्वचः ।९६। पारणाय यदा याति, नगरे स मुनिस्तदा । स्थानात्स्थानाद्वशावृदं, निर्गच्छेद्रूपमोक्षितुं ॥ सान्वतो नगरेऽन्ये यु-सक्षपणपारणे । समायातो नरस्त्रीणां, मंडलान्यमिलंस्तदा ॥९८॥ बालकेन युता काचि-त्कामिनो कूपतो जलं । समानेतुं समायाता, यावत्कृपतटे मुदा ।९९। तावदाहारमादातुं, बलभद्रमुनिगिरेः । पारणस्याभिलाषेण, पुरीमध्यं समागतः ।।३००॥ तद्रूपदर्शनौत्सुक्यं, दधाना जलकर्षिणी । घटस्थाने सुतस्यैव, कंठे च रज्जूमक्षिपत् ॥१॥ रूपदर्शनलुब्धाया-स्तस्याः स्वरूपमात्मना । विलोक्य बलभद्राख्यो, मुनिरेवं चितयत् ।२। धिगस्तु मम रूपं च, यस्य प्रदर्शनोत्सुका । अप्रेक्षणीयमीदृक्षं, करोति कर्म कामिनी ॥३॥ मद्रूपमोहिता स्त्री चे-द्विधत्ते कार्यमीहशं। कदाप्याहारमादातुं, नागंतव्यं पुरे मया ॥४॥ इत्यभिग्रहधारी स, भूत्वा कानन एव च । तिष्ठन्नाहारमादत्ते, न चाप्तौ कुरुते तपः ॥५॥ षष्टिमासक्षपणानि, पक्षकक्षपणानि च । चतुर्मासीश्चतस्रश्च, मुनिरेवं तपो व्यधात् ॥६॥ तुंगिकासानुमच्छृगे, क्रियमाणे तपस्यलं । संस्थिता काननेऽभूवन, श्वापदा वशवत्तिनः ॥७॥ तिष्ठतस्तस्य तत्रैव, मिलिता महती सभा। पंचाननमगव्याघ्र-शशादिजंतूपरिता ॥८॥ राममाहात्म्यतोऽन्योन्यं, मुक्तद्वेषेषु तेष्वलं । समेतेषु मुनिर्दत्ते, देशनां दुःखनाशिनी ॥९॥ तां श्रुत्वा श्रावकाः केऽपि, सम्यक्त्वधारिणोऽभवन् । केऽप्यमी चक्रिरे देश-विरति रतिदायिनी। केऽपि कंदफलाहारं, केऽपि मांसस्य भक्षणं । केऽपि कादंबरीपानं, प्रत्याख्याति तदंतिके ॥ तिर्यग्भवविनाशाय कायोत्सर्ग वितेनिरे । केपि चानशनं प्रांते, विदधुः स्वयियासया ।१२। केचिन्मनुष्यतो भीति-मजानंतो मगादयः । बिभ्रतो भद्रकत्वं च, संजाताः सेवका इव ।१३। जातिस्मरणतः कश्चि-त्संवेगी शिष्यवन्मुनेः । पूर्वजन्माभिसंबंधी, संजातो हरिणाग्रणीः ।१४। स पारणदिने साधो- रुत्तोणं सार्थमिक्ष्यते । तं दृष्ट्वा ज्ञापयेत्पुच्छ-शिरोनेत्रादिसंजया ।१५। वाचंयमोऽपि तां जानन्, ध्यानं मुक्त्वोपरोधतः भिक्षायै कानने गच्छे-त्तेनैव मार्गदर्शिना । एवं तपस्विनस्तस्य, यदागच्छति पारणा । स एव हरिणः पूर्व, समीक्ष्य ज्ञापयेत्तदा ॥१७॥ अन्यदा पारणे साधो-स्नेन सार्थः समीक्षितः । न तथापि स कुत्रापि, लेभे भक्तिभृता यतौ॥ भूयोऽपि भ्रमता तेन, तत्रैव काननेऽभितः । वृक्षादिच्छेदनायेतो, रथकारो निरीक्षितः ।१९। निष्पन्नं भोजनं तस्य, समालोक्य मगः सुधीः । ज्ञापयेद् वतिनः सोऽपि, तेनैव सह जरिमवान् कदाचिच्चेत्समागच्छेत्, कश्चिदभ्यागतोऽधुना । तदाहं भाग्ययोगेन, दत्वा करोमि भोजनं ॥ एवं व्यचितयद्याव-द्रथकृद्दानबुद्धितः। तावत्तत्रागतो राम-मुनिभिक्षाजिघृक्षया॥२२॥ जंगमं स्वर्गिणां वृक्ष-मिवागच्छंतमद्भुतं । निरीक्ष्य रथकारोऽपि, व्यमृशद्विस्मयाकुलः ।२३। अहो न रूपमीहक्षं, स्वर्गलोके सुपर्वणां । मर्त्यलोके मनुष्याणा-मपरस्यापि कस्यचित् ।२४।

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294