Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
२४४
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
મોજ મજા કરે. ઉદ્યાન આદિમાં યથેષ્ઠ ક્રીડા કરીએ.' આ પ્રમાણે અજ્ઞાનદશાથી વિચારતા દ્વારિકાવાસીઓ મદિરાપાન આદિ સાતે વ્યસનમાં લીન બની ગયા. ત્યારે પાપાત્મા દ્વૈપાયનદેવે અવસર પામીને, દ્વારિકામાં પહેલા અનેક પ્રકારના દુસહ ઉત્પાતો કર્યા.
उल्कापातस्त्रियामायां, म्लाना नक्षत्रराशयः । विद्युत्पात इवांगार-वृष्टिस्तेभ्योऽप्यजायत ।। हग्भ्रांत्यक्षतं तत्रत्याः, क्षीणंतेजोऽर्कचंडयोः। स्वयमेवापतन् शृंगा-ज्यात्मप्रासादगानि च ॥ भयंकरोट्टहासोऽपि, काष्ठाचतुष्टयोत्थितः । अश्रूयत जनै रात्रौ, निद्राभंगविधायकः ॥२८॥ फेत्कारधकशब्दाना, श्रवणं पूर्वमश्रुतं । दिग्दाहो भूमिकंपश्च, मानसोद्वेगकारकंणः ॥२९॥ पाषाणोल्लिखितानां च, पुत्रकाणां प्रदर्शनं । वेतालशाकिनीभूता-दिभिर्युक्तोऽसुरोऽभ्रमत् ।। उत्पेदिरे यथा पुण्या-च्छीरचक्रादिकानि च । रत्नानि हालनो विष्णो-र्नेशुस्तान्यघतथा ॥ विचकाराथ वातं स, संवर्तः स्पर्शतः खरं । एकत्र सर्वतस्तेन, तृणकाष्टान्यमेलयन् ॥३२।। पुरोबाह्येऽपि येऽभूवं-स्तृणकाष्टमहीरुहः । तानप्यानीय तत्रैव, प्रचिक्षेपासुरोऽधमः ।३३। यादवानां ततःषष्टि-कुलकोटीबहिः स्थिता। मध्ये द्वासप्तति पिंडो-कृत्य सोऽग्निमदीपयत ॥ यत्र तत्र गतं मयं, यथा यमो न मुंचति । पावकोऽपि प्रणश्यंत-मपि पौरं तथाग्रहोत् ।३५। धगधगिति शब्देन, त्रटत्कारेण भीषणः । ज्वालाभिरुद्यतो वह्नि-रिव ज्वालयितुं जगत् ॥ कल्पांतकालसंकाशा, ज्वाला मुंचन धनंजयः। कोऽपि मा नश्यतादेव, धूमध्वांतमिव व्यधात् । देवकीवसुदेवाख्यौ, रोहिण्यपि निजांगजौ । ज्वलज्ज्वलनतापेन, निपीडिता अवीवदन् ।३७। द्वाभ्यामेव युवाभ्यां चा-क्षौहिप्यो बहवो जिताः । सांप्रतं गोप्यते सौवं, बलं कथं बलाच्युतौ। दुःखमस्माकमैक्षेथां, युवां पूर्व मनागपि। कथनेन विनै वैत-धुवाभ्यां तु निराकृतं ।३९। संप्रत्यसहमानोऽस्मां-स्तापो निपीडयत्ययं । तथापि न युवां सारां, कुरुतः क्क गलो सुतौ । पित्रोरिति वचः श्रुत्वा, दुःश्रव्यं दुःखभितं । समारोपयतां राम-माधवौ तौ निजं रथं ॥ ताववाहयतां याव-त्तावत्तस्यैव वाजिनः । यंत्रिता असुरेणाशु, मंत्रेण मनुजा इव ॥४२॥ द्वाभ्यामपि सगर्वाभ्यां, स्वयमुत्पाटितो रथः । तदा तस्य युगं भग्रं, धनुभंग इवाहवे ।४३। पित्रो रक्षार्थमात्मोय-बलेनैवाथ सोद्यमौ । आनयामासतू राम-माधवौ तं प्रतोलिकां ॥४४॥ हा रक्ष बलदेव त्वं, हा रक्ष त्वं जनार्दन । दहामा वयमित्यासी-द्रुदनं परितो नृणां ॥४५॥ कपाटौ तस्य रामेणा, भक्त्वा दक्षिणपाणिना । भुजाभ्यां वेष्टितः पुर्याः, स्यंदनः कषितो बहिः । तदा साक्षत्प्रकारेण, दुष्टोऽसुरो जजल्प सः । बलकृष्णावयं मोहः, क्रियते किं बिडंबकः ॥ पूर्वमेव मया प्रोक्त, समस्ति युवयोः पुरः । अस्या पुर्या विमोक्ष्यामि, युवां विना न कंचन ॥ एतदर्थमेव मया, विक्रीतं सकलं तपः ! निष्फलं तन्निदानं किं, भविष्यति भवबलात् ॥ इत्युक्त तेन पापेन, पितरौ प्रजजल्पतुः । युवाभ्यां तद् भवद्भ्यां तु, जीवंतु यदुवंशजाः ।५०।

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294