________________
સર્ગ-૧૪
૨૨૧
अथवा मम जीवंतो-ऽतिमुक्तकमहर्षिणा । अष्टोक्ताः प्राक्सुताः संत्य-मोत्येष्वेव प्रवतिनः ।। विमृश्येति द्वितीयस्मिन्, दिवसे तत्र सा गता । ष णामपि मुमुक्षूणां, पप्रच्छ च स्वरूपकं ।। श्रीनेमिरब्रवीद्देवि! सुलसायाः सुरेण ये । पालनार्थं सुना दत्ताः, षट् तेऽमो कुक्षिजास्तव ॥ इति श्रीनेमिनो वाक्यं, श्रुत्वात्मानं शुशोच सा । अहो भाग्यविहीनाहं, वर्त स्त्रीष्वखिलास्वपि । उदरे नवमासांश्च, मया गर्भा धृता इमे । एतेषां सकलं कष्ट, मयैव क्षांतमुच्चलः ॥२५॥ एकोऽपि लालितो नैव, पालितश्च सुतो मया। धन्या सासुलसान्यस्या अप्येते लालिता यया॥ मत्तोऽन्या महिला धन्या, सिंही मग्यपि शुन्यपि ।
या वाल्यादति बालान् स्जान्, लालयेत्पालयेत्पुनः ॥२७॥ दुःखतो देवकी या.-दात्मानमिलिशोचति । समेताः साधवस्तत्र, तावत् षडपि सन्निभाः । तांश्च वाचंयमान् वोक्ष्य, प्रणम्य देव की जगौ । पुत्रा मे कुक्षिजानां वो, राज्यं वा चरगं वरं । देवकों विह्वलां मोहाद्, दृष्ट्वा नेमिजिनोऽवदत् ।
खेदं देवकि ? माकार्क-वि द्धि प्राग्जन्मनः फलं ॥३०॥ जीवेन त्रियते याह- प्रारजन्मनि शुभाशुभं । प्राप्यते सहजेनैव, ताक्षमत्र जन्मनि ॥३१॥ पुरा जन्मन्यहार्कस्त्वं, सपत्न्या रत्नसप्तकं । रुदत्या रत्नमेकं तु, तस्यास्त्वया समपितं ॥३२॥ पुत्रास्त्वया न संप्राप्ताः, कर्मणा तेन तेऽपि पट् । यद्दत्तं रत्नमेकं त-त्पुत्रमेकमवापि च ।३३। नेमिनोक्त समाकर्ण्य, शोचंती निजकर्म सा । विमना निलयं गत्वा, स्थिता सुताभिलाषिणी। कृष्णस्तां तादृशीं वीक्ष्य, जगाद जननीशी । कथं त्वं वर्तसे पुत्रे, मयि सत्यपि दुःखिनी ॥ सोचे सूनो ममाभाग्य-वार्ता कां वच्मि ते पुरः। प्रसूतास्तनयाः सप्तै-कोऽपि नो खेलितो मया। त्वं तु नंदयशोदाभ्यां, पालयित्वा प्रवधितः । षडन्येऽपि च नागेन, वधिता मम नंदनाः ।३७। यस्माबिश्यति सर्वेऽपि, तेनैव ते प्रपालिताः । नागात्ततोऽप्यपुण्याहं, यदेकोऽपि न लालितः। इति पुत्राभिलाण, वचनं दुःखगभितं । स्वजनन्याः समाकर्ण्य, प्रजजल्प जनार्दनः ॥३९॥ मातस्त्वं दुःखिनी माभूः, सर्वथा पुत्रकाम्यया । दीयामविलंबेन, पूरयिष्यामि तामहं ।४०। इत्युक्त्वा देवकी देवी, गत्वा च मंदिरे हरिः । स्थितः पौषधशालायां, ध्यानं कर्तुमहनिशं ॥ कृत्वाष्टमं तपो देवो, विधिनाराधितो भृशं । शत्रसेनापती रात्रौ, प्रासीदन्नैगमेष्यपि ॥४२॥ प्रसन्नीभूय सोऽप्यूचे, कथमाराधितस्त्वया। जिष्णुर्जगौ जनन्या मे, देवक्या देहि नंदनं ।४३। देवोऽवादीदहं सूनुं, दास्यामि किंतु यौवने । स समादास्यते दीक्षां, भवभोगपराङ मुखः ।४४।
ભગવાન નેમિનાથ પૃથ્વીતલ પર વિહાર કરતા કરતા અનુક્રમે સહસ્ત્રા»વનની પાસે દ્વારિકા નગરીના ઉદામાં સમસ્ય, ભગવંતનું આગમન સાંભળીને ખૂશ થયેલા દ્વારિકાવાસી નર-નારીઓ પ્રભુને વંદન કરવા માટે ગયા. ભગવંતના આગમનથી કોને હર્ષ ન થાય? દેવકીને તે છ પુત્ર-મુનિએ ઇડૂના પારણે છઠ્ઠની તપશ્ચર્યા કરતાં પારણું કરવાની ઈચ્છાથી ત્રણ સંઘાટક કરીને