Book Title: Shamb Pradyumna Charitra Part 02
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta
View full book text
________________
सर्ग-१३
૧૯૭
गोविंदाखिलसैन्यस्य, सज्जीभवनवार्तया। पांचजन्यस्य शब्देन, चुकोप मगधाधिपः ॥४६॥ प्रतिविष्णुर्भवेद्वध्यो, विष्णुनैवेति नेमिना । जरासंधं नृपं मुक्त्वा, जिग्ये लक्षं महीभृतां ।४७। संग्रामकृतये सज्जी-भूते सैन्येऽखिलेऽपि च । श्रीनेमिळरमयुद्धकृत्यात्करुणया यदा ॥४८॥ तदा क्षिप्त्वा जरासंध-प्रहारोद भूतवेदनां । मुशली मुशलेनैवा-चूर्णयद्वहुशो बलं ॥४९॥ अथ राजा जरासंधः, क्रोधांधो माधवं प्रति । अचालयद्रथं कुर्वन, दिवापि रजनी शरैः ।५०। कृष्णोऽप्यकृष्णया कीा, जनयन्नुज्ज्वलां महीं । जरासंधोपरि बाण-वर्षणं कृतवान् भृशं ॥ उभयो रथचक्राभ्यां, स्पृष्टा भूः पिष्टसन्निभा । बभूव भुवनक्षोभो, लोभोऽन्येषां जयश्रियः ।। अस्त्रैर्लोहमयैर्लोह-मयानि निशितान्यपि । दिव्यदिव्यानि तौ वीरौ, चिच्छेदतुः परस्परं ॥ दुर्दशायाः प्रसंगेन, क्षीणास्त्रो मगधाधिपः । स्मृति चकार चक्रस्या-गतं तदपि तत्करे ॥ जरासंधस्तदावादो-दरे गोपालबालक ! । अद्यापि मम मन्यस्व निदेशं कुशलागमं । ५५॥ स्वकीया ष्यपूर्णेऽपि, कथं च म्रियसे मुधा । चेज्जीविष्यसि तद्राज्यं, गोपालत्वं च लप्स्यसे ।। हितबुद्धया मयोक्तऽपि, यद्याज्ञां न करिष्यसि । वर्षद्वह्निकणानेत-च्चकं त्वां ज्वालयिष्यति ॥ अभिमानेन संयुक्त, वचनं मगधेशितुः । निशम्य माधवोऽवोच-न्माकार्षीपंढ ! रे स्मयं ॥ दुष्टं व्याघ्रमहं हत्वा, गवां च प्रविनाशकं । सुखेन पालयिष्यामि, समस्तामपि गामहं ।।५९॥ यथा तव शरीरस्य, सुकृतस्य बलस्य च । सांप्रतं क्षीणता जाता, चक्रस्यापि तथैव सा ।६०। एवं न चेत्तदा चक्र-मोचने किं विचारणां । करोषि त्वं च मुंचाशु, रणे हि वार्तया सृतं । अष्टापद इवोत्कर्षा-त्कृष्णवाक्याब्दगर्जनं । मुमोचासहमानोऽपि, चक्रं मगधभूधवः ॥६२॥ दशायां कमनीयायां, विषमप्यमृतं भवेत् । शत्रवोऽपि परां मैत्री, भजते शुभकर्मणा ॥६३॥ ततस्तस्यापि तच्चक्र, ततो गगनमंडले । भ्रांत्वा प्रदक्षिणावर्त्त, समागतं करे हरेः ॥६४॥ सोऽपि प्रादुर्भवत्पुण्यो, जानन् स्वमर्धचक्रिणं । तदेव भ्रामयित्वा च, मुमोच मगधेश्वरे ॥६५॥ पुंसामपदशायोगे, विश्वस्तमपि यद्भवेत् । पराभवेत्तदप्युच्चै-ालितात्मीयदेहवत् ॥६६॥ इति तेनैव तस्यापि, छिन्नमस्तकमस्तक । स मृत्वा च महापापै-श्चतुर्थं नरकं ययौ ॥६७॥ नवमो वासुदेवोऽसौ, बिभ्रदभ्रगुणो हरिः । ब्र वाणा इति गीर्वाणाः, पुष्पवृष्टि प्रचक्रिरे ।६८। यो मृतोऽथ स एवात्र, मृतः स्वकीयकर्मणा । म्रियते न समं तेन, पुत्रमित्रसहोदराः ॥६९॥ जरासंधनृपस्येति, सहदेवादयः सुताः। समेत्य स्वार्थवांछाय, प्रणेमुः पुरुषोत्तमं ॥७०॥ मुकुंदोऽपि पितुः शोक-दुःखविस्मृतिहेतवे । सन्मान्य प्रददौ तेषां, राज्यं राजगृहस्य च ७१। वासुदेवोऽथ वामेय-जिनस्य मूर्तिमद्भुतां। प्रणम्य यदुभिः सर्वै-स्ततवास्थापयन्मुदा ।७२। सेवायै तत्पुरो मूर्ति, स्थापयित्वा निजां हरिः । तत्र तन्नामतश्चक्रे, पुरं शंखेश्वराभिधं ।७३। श्रीशंखेश्वरपार्श्वस्या-चित्वा तां प्रतिमां शुभां। स्मरंतस्तद गुणांश्चित्ते, सर्वेऽपि यादवोऽस्तुवन्।

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294