________________
१८०
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
अत्यन्तबलोऽप्युच्चै-हिर यनाभभूपतिः । वाणानुग्रान प्रचिक्षेप, भीमस्यापि शरच्छिदे ॥ तै तिष्ठन रथी सादो, निबादी वाजिपत्तयः । महत्यामपि सेनायां, यदूनां बलगविणां ॥ द्वेधावी जयसेनाख्यो, हिरण्यग्रहणेन्छया । दधावे धनुराकृष्य तदर्थं को न धावति ॥५७। कि बालमिव मे वक्त्रं, निरीक्ष्यसे ब्रुवन्निति । सारथि जयसेनस्य, हिरण्यनाभकोऽवधीत् ॥ जयसेनाभिधानोऽपि, हिरण्यनाभभूभुजः । कोदंडं च रथं चैव, सारथिमप्यघातयत् ॥५९॥ हिरण्यनाभको मुक्त्वा, दारुणान् दश मार्गणान् । मस्तकं जयसेनस्य, चिच्छेद खेदखेदितः ॥ महीजयस्तदा क्रुद्ध , सहोदरविघातनात् । पाणौ कृपाणमुद्यम्या-धावतारिवधाय च ॥६१॥ तस्यैव धावतो वक्षः-स्थले क्षिप्त्वा शिलीमुखं । चकर्ष भूपतिर्वरि-जीवं शल्यमिवात्मनः ॥ मारणाद द्वयपुत्रस्था-नाधृष्णिः प्रतिघारुणः। हिरण्यनाभपाताया-धावत्खड्गादिपूरितः ॥ जरासंधमहीशस्या-न्येऽपि भूपाः पृथक्पृथक् । पार्थादिपांडवैश्वापि, यदुभिर्युद्धमाचरन् ।६४। कामरूपाभिधे देशे, नायकत्वेन विश्रुतं । भगदत्तं गजारूढं, महानेमिरधावत ॥६५॥ तदोचे स · व भ्रातु-हिं श्यालोऽस्मि रुक्मिराट् । किंतु नारकवत्तेऽहं खंडखंडंकरोऽस्म्यहं ॥ उक्त्वेति प्रेरयंस्तस्य, सन्मुखं हस्तिनं निजं । मंडलेन महानेषि-स्ततस् भ्रामयद्रथं ॥६७॥ द्विपः पादतले बाणै-निहतो न्यपतत्तदा । तेनाथ भगदत्तोऽपि, पपात पृथिवीतल ॥६८॥ रुक्मी नासीति तं स्मित्वा, कोटया च धनुषः स्पृशन् । महाने मळमुंचत्तं, नोत्तमोऽभिभवाप्तिकृत् भूरिश्रवःसत्यकिभ्यां, कुर्वद भ्यां दारुणं रणं। तत्र सत्यकिना भूरि-श्रवा अबद्धयत द्रुतं ॥ दृढमप्यानयेद्धन्व-कर्णातं सबलो यथा । पृष्टे कंठं समानीय, सत्यििनजघान तं ॥७१॥ इतो हिरण्यनाभस्य, जीवमादातुमुत्सुकः । अनाधृष्णिः स्वबाणेना-दितस्तद्धनुरच्छिदत् ।७२। क्रुद्धेन मुमुचे तेन, शरो घातविधायकः । अंतरा छेदितः सोऽपि, तेन वैर्यभिभूतिना ॥७३॥ विकराला ततो ज्वालां, विनिर्गतां समंततः। सतीक्ष्य तामनाधृष्णिः, पादाभ्यामेव धावितः ॥ विचाले केशवज्येष्ठ-सहोदरोऽपि भूरिशः । दर्शनार्थं स्वकीयस्थ, बलस्य तमखेदयत् । अनाधृष्णिरपि ज्ञात्वा, सभयं शत्रुघातनं । तदा हिरण्यनाभस्य, चक्रेगं जीवजितं ॥ हते हिरण्यनाभेशे, तत्सैन्यत्तिनो नृपाः । जरासंधस्य शरण-मुररीचक्रिरेतरां ॥७७॥ जाने तेनैव दुःखेन. मार्तडोऽप्यस्तमाप्य च । मृतस्नानमिवाधातुं, ममज्ज पश्चिमांबुधौ ।७८॥ लब्ध्वा जयमनाधृष्णिः, पांडवैः पूजितक्रमः। जगाम केशवोपांते, तेनापि स प्रपूजितः ।७९।
ગરૂડમૂહની ડાબી અને જમણી પાંખમાં રહેલા પાંડ અને યાદવો સેવકેની જેમ સેનાપતિ અનાવૃષ્ણિને આશ્રયીને રહ્યા. જરાસંધને સેનાપતિ હિરણ્યનાભ રાજા, પિતાના સેનાધિપતિ તરીકેના અભિમાનથી યાદવોને જાણે ડરાવતા ન હોય તે રીતે રોષથી આગળ આવ્યા, ત્યારે અભિચન્ટે કહ્યુ - અરે મૂઢ, દુર્મતિ, તું તારા મનમાં શું સમજે છે? શું તારાથી યાદ