Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 150
________________ ४ अध्याये २ पादे २ आह्निकम् । १४५ छस्थापवादः । पाटलिपुत्रकः । ऐकचक्रः । एकचक्रा नाम प्राग्देशनगरी । तत्र एङ् प्राची देश इति वृद्धसंज्ञा । ईत इति दीर्वग्रहणं व्याख्यानात् । इस्त्रान्तस्य प्राग्देशवाचिनो ऽसम्भवाच्च । ककन्देन नित्ता नगरी काकन्दी स्त्रीषु सौवीरसाल्वपाक्ष्वित्यब् । तत्र भवः काकन्दकः । तपरकरणं विस्पष्टार्थम् । जनपदतदवध्योश्च ॥ १२४ ॥ जनपदवाचिनस्तदवधिवाचिनश्च वृद्धात् प्रातिपादिका. द् बुञ् स्यात् । आदर्शकः । तदवधिरिति कर्मधारयः । नतु षष्ठीतत्पुरुषः । तथाहि सति मौजी नाम वाहीकानामवधिभूतो ग्रामः तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । अवधित्वं च सन्निधानाजनपदं प्रत्येव । किमर्थं तर्हि तदवधिग्रहणमिति चेत् । उत्तरसूत्रे वाधकबाधनार्थमिति गृहाण । तथाहि । गतॊत्तरपदाच्छो भवतीत्यस्यावकाशः । वृकगीयः । जनपदवुनो ऽवकाशः। आङ्गकः । त्रिगर्त शब्दादुभयप्रसङ्गे परत्वाच्छः स्यात् । वुबेव विष्यते । त्रैगर्तक इति । तथा च । गतॊत्तरपदाच्छविधेर्जनपदाद् वुञ् विप्रतिषेधेनेति न कर्त्तव्यं भवति । अवृद्धादपि बहुवचनविषयात् ॥ १२५॥ अवृद्धावृद्धाच जनपदावधिवाचिनो बहुवचनविषयात् प्रातिपदिकाद् वुन् स्यात् । अण्छ योरपवादः। अवृद्धादणो वृद्धाच्छस्य प्राप्तेः । अद्धाजनपदात् । अङ्गाः । वङ्गाः । कलिङ्गाः । आगकः । वाङ्गकः । कालिङ्गकः । सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्ये. त्युक्तं येनविधिरिति सूत्रे । सुपाञ्चालकः । अदाजनपदावधेः अजमीढाः । अजक्रन्दाः। आजढिकः। आजक्रन्दकः । इदाजन शब्द. तृतीय. 10.

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242