Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये ३ पादे १. आह्निकम् ।
क्षुद्राभ्रमरवटरपादपादञ् ॥ २६२ ॥ तेन कृते संज्ञायामित्यनुवर्त्तते । क्षुद्राभिः कृतं क्षौद्रम् | भ्रामरम् | वाटरम् | पादपशब्दाच्छे प्राप्ते अन्येभ्योऽणि अविधीयते । केचित्तु पादपशब्दस्थाने पदपशब्दं पठन्ति तन्मतेऽण एवायमपवादः ।
1
इति श्रीशब्द कौस्तुभे चतुर्थस्य तृतीयपादे प्रथममाह्निकम् । तस्येदम् ॥ २६३ ॥
१८९
अणादयः पञ्च महोत्सर्गाः घादयश्च षष्ठयन्तात्संवन्धिनि स्युः । उपगोरिदमौपगवम् । राष्ट्रियमित्यादि । अनन्तरादिध्वनभिधानान्न | कहेस्तुराणि च । संवादुः स्वं सांवहित्रम् । तुरिति तृन्तृचोः सामान्यग्रहणम् । ढत्वादीनामसिद्धत्वादलौकिकप्रक्रियावाक्ये पूर्वमिट् । ततो निमित्ताभावान्न दत्वा - दि । सिद्ध एवात्राणू इडर्थमुपसंख्यानम् । अग्नीधः शरणे रण् भं च । अग्निमिन्धे इत्यग्नीत् किपू । ऋत्विग्विशेषोऽयम् । त्वमग्निहतीयत इत्यत्र तु छान्दसं ह्रस्वत्वम् । शरणं गृहं स्थानं तत्राग्नीधम् । तास्थ्यात् मञ्चाः क्रोशन्ति इति वदृत्विज प्रयोगः कल्पसूत्रकाराणम् । प्रत्याश्रावयेदाशीधमिति । ततः शरणे छः आग्नीधीयं धिष्ण्यं परीत्येति रञो वित्वमायुदात्तार्थम् । तथ च प्रयुज्यते । पिवाग्रीघ्रातव भागस्य तृणुहीति कश्चित् । तन्न । रण् भं चेति सांप्रदायिकणित्वपाठविरोधात् । पाश्चमिकभाष्यविरोधाच । आग्नीध्रसाधारणादञितिवार्त्तिके हि आग्नीधमिति भाष्ये उदाहृतम् । अश्रू प्रयुक्त आयुदाच इति हि तस्याशयः । रञिति पाठे तु तब सङ्गछेतेति दिकू । समिघामाघाने पेण्यण् । सामिवेन्यो

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242