Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२०६
शब्दकौस्तुभे ।
आकर्षात् ष्ठल् ॥ ९ ॥ ठकोऽपवादः । लः स्वरार्थः । आकर्षशब्देन सुवर्णपरीक्षार्थो निकषोपल उच्यते तेन चरति आकर्षिकः । आक. र्षिकी । षित्वान्ङीष् । माधवस्तु भ्वादौ कपरवषेत्यादि. दण्डको आकषात् ष्ठल् इति पाठमुदाजहार । तत्तु आकर्षात्पादरिति भाष्यवार्तिकाभ्यां सह विरुद्धम् । तत्र हि नीरेफपाठे वृत्ताननुगुणत्वं स्पष्टम् ।।
पर्यादिभ्यः ष्ठन् ॥ १० ॥ पण चरति पपिकः । पपिकी । पर्प गतौ । पर्पत्यनेनेति पर्पः । हलश्चेति घन् । येन पीठेन पनवश्वरन्ति स पर्प इति माधवः । उज्वलदत्तस्तु खष्पशिल्पशष्पवाष्परूप. तर्पतल्पा इति सूत्रे तर्पशब्दस्याने पर्पशब्दं पठित्वापि सः प: पर्प गृहं बालवणच तेन चरति पर्पिक इत्युदाजहार । इहान्तर्गणसूत्रे पादः पञ्चेति । पादाभ्यां चरति पदिका यत्तु वात्तिकं पद्माव इके चरतावुपसङ्ख्यानमिति सोऽस्यैव प्रपञ्चः। पर्प अश्व अश्वत्य रय जाल न्यास व्याल पाद त् ।
वगणाट्ठञ् च ॥ ११ ॥ चात्ष्ठन् । ठकोऽपवादः । श्वगणेन चरति श्वागाणिकः । स्वागणिकी । श्वगणिकः । श्वगणिकी । श्वादेरिजीत्यत्रेकारादिग्रहणं कर्त्तव्यमिति वचनानि द्वारादिकार्य न ।
वेतनादिभ्यो जीवति ॥ १२ ॥ वेतनेन जीवति वैतनिकः । धनुर्दण्डति पठ्यते । तच सङ्घातविगृहीतार्थम् । तन्त्रावृत्यादीनामन्यतमाश्रयणात् । धानुण्डिकः । धानुष्कः । दाण्डिकः ।

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242