Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 232
________________ ४ अध्याये ४ पादे २ भाद्विकम् । २२७ ढश्छन्दसि ॥ १०५॥ सभेयो युवा । समानत्तीर्थे वासी ॥ १०६ ॥ साधुरिति निवृत्तम् । वासीति प्रत्ययार्थः । वसतीति बासी । निपातनाणिनिः । ग्रहादेराकतिगणवाद्वा । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः । तीर्थे ये इति समानस्य सभावः। तरन्त्यनेनेति तीर्थम् । तरतेस्थक् । तीर्थ शास्त्राध्वरक्षे. त्रोपायोपाध्यायमान्त्रिषु । यौनौ जलावतारे चेति विश्वः । इह त्वध्यापकवाचिन एव ग्रहणं नान्यस्य । संज्ञाधिकारात् । समानोदरे शयित ओ चोदात्तः ॥ १०७ ॥ समानोदरे शयितः स्थितः समानोदर्यो भ्राता । शेतिर्हि स्थितौ दृष्टः जलाशय कुशेशयमिति यथा । समानमुदरमिति पूर्वापरप्रथमेत्यादिना कर्मधारयः । ततो यत् । तित्स्वरापवाद औचोदात्तः। सोदरायः ॥ १०८ ॥ औ चोदात्त इति नानुवर्त्तते । विभाषोदर इति सभावः । तत्र तीर्थे य इत्यतोनुवृत्चे ये इत्येतद्विषयसप्तमीपरतया व्याख्यास्यते । तेन सोदर इत्यस्मात् यः । सोदर्यः । समानोदरे श. यित इत्येवार्थः । प्रत्ययस्वरः । कथं तहिं अपन्थानं तु गच्छन्तं सोदरोपि विमुञ्चतीति मुरारिः । उच्यते । सह समानम् उदरं यस्येति वोपसर्जनस्येति सभावः । अत एव यत्र भ्राता स. होदर इत्यपि सिद्धम् । भवे छन्दसि ॥ १०९॥ सप्तम्यन्ताद्भवार्थे यत्स्याच्छन्दसि । मेध्याय च विद्युत्याय

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242