Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये ४ पादे २ आह्निकम् । २२५
बन्धने चर्षों ॥१५॥ हृदयशब्दात्षष्ठयन्ताबन्धने यत् स्यादृषावभिधेये । ऋषिरिह वेदः तदुक्तमृषिणेत्यादौ तथा दर्शनात् । हृदयस्य बन्धनो हृयो वशीकरणमन्त्रः । तेन हि परहृदयं वध्यते । कृद्योगल. क्षणा कर्मणि षष्ठी हृदयस्येति । अलौकिके तद्धितप्रकृतिभागे तु वचनसामर्थ्यादेव । संज्ञाधिकाराद्वसिष्ठादाषौ नायं यत् ।
मतजनहलात्करणजल्पकर्षेषु ॥ ९६ ॥ मतं ज्ञानं तस्य करणं भावः साधनं वा मत्यम् । कर्मणि षष्ठी। ततो यत् । जल्पशब्दो भावसाधनः कर्तरि षष्ठी। जनस्य जल्पो जन्यः । हलस्य कर्षों हल्यः । कर्षशब्दो नेह परिमाणार्थः किन्तु क्रियाशब्दः संज्ञाधिकारादलसम्बन्धा. च । हलस्येति कर्मणि षष्ठी करणस्य कर्तृत्वविवक्षायां कर्त. रिवा । रथसीताहलेभ्य इति तदन्तविधिः। द्विहल्यः। त्रिहल्यः ।
तत्र साधुः ॥ ९७ ॥ सामसु साधुः सामन्यः । ये चाभावकर्मणोरिति प्रकृतिभावः । कर्मण्यः । साधुरिह प्रवीणो योग्यो वा गृह्यते । तदुपकारकोऽपि । संज्ञाधिकारात् ।
प्रतिजनादिभ्यः खञ् ॥ ९८ ॥ जनो जन इति प्रतिजनम् । यथार्थे यदव्ययमिति वी. प्सायामव्ययीभावः । तत्र साधुः प्रातिजनीनः । प्रतिजन । इदंयुग । संयुग । पापकुल । परस्यकुल । अमुष्यकुल । सर्वजन । विश्वजन । पञ्चजन । परस्यामुष्येति षष्टया निपात. नादलुङ ।
शब्द. तृतीय. 15.

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242