Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्दकौस्तुभे ।
भक्ताराणः ॥ ९९ ॥
भक्ते साधवो भाक्ताः शालयः । परिषदो ण्यः ॥ १०० ॥
परिषदि साधुः पारिषद्यः । परिषद इति योगविभागाण्णोऽपि । तथा च भाष्यं प्रयुक्तम् । पारिषद कृतिरेषा तत्र भवतामिति । सर्ववेदपारिषदं शास्त्रमिति च । पार्षद मिति पाठे पृषोदरादित्वादिकारलोपः ।
कथादिम्यष्ठक् ॥ १०१ ॥
१२६
कथायां साधुः काथिकः ।
गुडादिभ्यष्ठञ् ॥ १०२ ॥
गुडे साधुडिक इक्षुः । कौल्माषिको मुद्गः । साक्तुको यवः । गुड | कुल्माष । सक्तु । अपूप । मांस । ओदन । इक्षु । बेणु । संघात | प्रवास | निवास ।
पथ्यतिथिवसतिस्वपतेर्ढञ् ॥ १०३ ॥
पथि साधुः पायेयः । आतिथेयः । वसनं वसतिः । वसेश्चेत्यतिप्रत्ययः । तत्र साधुर्वासतेयी रात्रिः । स्वस्य पतिः स्वपतिराढ्यः तस्य योग्यं स्वापतेयं धनम् ।
सभाया यः ॥ १०४ ॥
सभायां साधुः सभ्यः । अन्तोदाचः । यति तु वित्स्वरः स्यात् । क्रतुर्भवत्युत्रभ्य इति वत् । व्यच्कत्वेऽपि हि तत्र यतोनाव इति न भवति । यस्येतिलोपात्प्राक् ध्यचत्वात् । यदुत्पतिवेलायां व्यचत्वस्य वेदभाष्ये स्थापितत्वात् । पक्षान्तरे तु नमः क्षष्याय च केत्नाय चेत्यादिवदाद्युदात्तः ।

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242