Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये ४ पादे २ आह्निकम् । २३१ थापि तत्प्रकृतिकमतुपि प्रत्ययो नापादनीयः । छन्दोधिकारात् । तत्र हि सिद्धस्यानुशासनं न तु काव्यादिवत् अपूर्वोस्मेक्षासम्भवः एवं चेह इतिशब्दादिकं स्पष्टार्थमित्यवधेयम् । एवं तेजस्याः । ऋतव्याः । अथ कथं सृष्टीरुपदधाति प्रा. णभृत उपदधातीति । सृष्ट्याः प्राणभृत्या इति हि पामोति । सत्यम् । सृष्टयादिशब्दानां तन्मन्त्रोपधेयास्विष्टकासुपचारात्प्रयोगः न तु तद्धितान्तमेतदित्यवधेहि । पूर्वोत्तरमीमांसयोस्तु तद्धितपरतया प्रतीयमाना ग्रन्था भइत्वानेयाः ।
अश्विमानण् ॥ १२५ ॥ अश्विमच्छब्दात्मागुक्तेर्थेऽण् स्याधतोपवादः मतोलक् च । इनण्यनपत्य इति प्रकृतिभावः । अश्विनीरूपदधाति । अश्विन्शब्दवान्मन्त्र उपधानो यासामिष्टकानान्ता इत्यर्थः ।
वयस्यासु मूर्नो मतुप् ॥ १२६ ॥ तद्वानासामिति सूत्रं सर्वमनुवर्तते । तत्र मतोरिति पदमावर्य पञ्चम्यन्ततया व्याख्यायते । मूर्धशब्दप्रकृतिको यो म. तुप तदन्तप्रकृतिकात्मथमान्तान्मतुप् स्यात् । यतोऽपवादः । प्रकृत्यन्तर्गतस्य मतोलक् च । वयःशब्दवन्मन्त्रोपधेयास्थिकासु वाच्यासु । मुर्धन्वतीरूपदधाति । अनोनुडिति नुडागमः । वयःशब्दवन्मन्त्रोपधेयत्वाद्वयस्याशब्देन छन्दसीष्टका व्यवहृताः । ताश्च बहयः तास्वन्तश्चतम्रो मूर्धन्वत्वः विष्टम्भो वय इत्यादिभिर्वयस्वार्द्रमन्त्रैरुपधेयाः । तत्र यद्यपि मूर्धावयः प्रजापतिछन्द इत्यस्मिन्नन्तिम एव मन्त्रे मूर्धन शब्दोऽस्ति तथा. पि तत्साहचर्याद्विष्टम्भोवय इत्यादयश्चत्वारोऽपि मन्त्रा मुर्दशब्दवन्त उच्यन्ते छत्रिणो गच्छन्तीतिवत् अत एव तदुपधेयेष्टकासु

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242