Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये ४ पादे २ आडिकम् । २२३ ल्यायोगे च तृतीया भवतीति सैवेह समर्थविभक्तिराल्लभ्यते । अत्र प्रथममूलान्तानां द्वन्द्वं कृत्वा द्वितीयमूलादिद्वन्द्वेन सह महाद्वन्द्वः । मूलान्तानान्दित्राणां वा मूलादीनामेव वा कृत्वेति दिक् । तेन सारूप्याभावादेकशेषो न । नावा तार्य ना. व्यम् । शक्यार्थे ऋहलोर्ण्यत् । करणे तृतीया । वयसा तुल्यो वयस्यः । संज्ञाधिकारानेह । वयसा तुल्यः शत्रुः ! धर्मेण प्राप्यं धर्म्य फलम् । ननु धर्मादनपेत इति वक्ष्यमाणन सिद्धम् । मैवम् । यद्धि धर्ममनुवर्तते तत्तस्मादनपेतम् । फलं तु धर्मवि. रोधि । धर्मस्य फलनाश्यत्वात् । विषेण वध्यो विष्यः । विषण वधमहतीत्यर्थः । दण्डादिभ्य इति सूत्रेण वधशब्दादर्हार्थे यद्विधानात् । तत्र हि शीर्षच्छेदाद्यच्चेति पूर्वमूत्राद्यदनुवर्तत इति पश्चमे वक्ष्यते । मूलेनायाम्यं मूल्यं लाभाख्यद्रव्यम् । तथाहि मूलं नाम पटादीनामुत्पत्त्यर्थं वणिभिर्विनियुक्तं द्रव्यम् । तेन स्वस्मादतिरिक्तं लाभाख्यं द्रव्यं शेषीक्रियते आत्मन उपकारक क्रियते । आपूर्वकश्च नमिरभिभवे वर्तते तस्मात्पोरदुपधादिति यति प्राप्ते अत एव निपातनाण्ण्यत् । आ. याम्यमभीभवनीयं आत्मानं प्रति शेषीकर्तव्यम् । स च ला. भाख्यो भाग एवं लोके तु यावता द्रव्येण पटादिकं क्रियते तत्रैव समुदाये मूलशब्दः प्रसिद्धः न तु मूलातिरिक्तभागमात्रे । तत्र मूल्यशब्दस्य तद्धटिते सङ्के लक्षणैव । एतेन यत्र दायप्रतिग्रहादिलब्धे क्षेत्रे विक्रीयमाणे मूल्यं नास्ति तत्रापि क्रयद्रव्ये मूल्यशब्दप्रयोगो व्याख्यातः । लक्षितलक्षणाभ्युपगमात् । मूलेन समो मुल्यः पटः । उपादानेन समानफल इत्यर्थः । सीतया समितं सीत्यं क्षेत्रम् । सीता हलायम् । स. म्पूर्वादिणः क्तः । समितं सजते निम्नोन्नतादिरहितं कृतमि

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242