Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 227
________________ . २२२ शब्दकौस्तुभे । मूलमस्याबर्हि ॥ ८७॥ प्रथमान्तादावीत्युपाधिकान्मूलशब्दाद्यत्स्यात् । बृह उद्यमने । दन्त्योष्ठयादिरयं न तु पवर्गादिः । उद्व्हरक्षः सह मूलमिन्द्रम् । जामुष्वीण्यहाणत् इत्यादिदर्शनात् । आबर्हणमावहः । उत्पा. टनम् । आवोऽस्यास्तीत्यावर्हि मूलमावर्हि येषां ते मुल्या मुद्गाः । मूलोत्पाटनं विना संग्रहीतुपशपाः । मध्यतो लूयमानेषु कोशस्था अपि यस्यामवस्थायां पतेयुस्तामवस्था प्राप्ताः । मुष्ठ शुष्का इति यावत् । संज्ञायां धेनष्या ॥ ८८ ॥ धेनुशब्दस्य पुगागमो यपत्ययश्च स्वार्थे निपात्यते सं. ज्ञायाम् धेनुष्याशब्दोऽन्तोदात्तः । यति तु तित्स्वरः स्यात् । ऋणप्रदानाय धेनुर्दोहनार्थमुत्तमाय दीयते तस्याः संज्ञेयम् । पीतदुग्धेति सैवोच्यते । धेनुष्या बन्धके स्थितेत्यमरः । गृहपतिना संयुक्त ज्यः ॥ ८९ ॥ गृहपतिर्यजमानः तेन संयुक्तो गार्हपत्योऽग्निः । संज्ञायामि. त्यनुवृत्तेराहवनीयादावतिप्रसङ्गो न । यद्वा गृहपतिर्नामानिविशेपः । तेन संयोगो गार्हपत्यस्यैव । अग्निहोत्रे हि गार्हपतये हूगते । पनीसंयाजेषु च स तत्रज्यते । अत्रापि गृहपतिरमिरेव गृह्यते न तु यजमान इत्यत्र संज्ञाधिकार एव शरणम् । नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्रा प्यवध्यानाम्यसमसमितसंमितेषु ॥ ९. नावादिभ्योऽष्टभ्यो यथासंख्यं तार्यादिनष्टसर्गेषु यत्स्या. त् । तार्यादियोगे हि यथासम्भव करणे करितो त.

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242