Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये ४ पादे २ आह्निकम् ।
तिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः । प्रस्तारसंस्थानशब्दौ सनिवेशपर्यायौ ।
निकटे वसति ॥ ७१ ॥ निकटशब्दात्सप्तम्यन्ताट्ठक् स्याद्वसतीत्यर्थे । नैकटिको
२१९
भिक्षुः ।
आवसथात्ष्ठल् ॥ ७३ ॥
वसतीत्यर्थे । आवसन्त्यस्मिन्नियावसथः । उपसर्गे वसेरित्यथप्रत्ययः । आवसथे वसत्यावसयिकः । षित्वान् ङीष् । आवसथिकी । समाप्तोऽस्य ठकोऽवधिः ।
प्राग्विताद्यत् ॥ ७४ ॥
तस्मै हितमित्यतः प्राक् यदधिक्रियते ।
तद्वहति रथयुगप्रासङ्गम् ॥ ७५ ॥
रथ्यः । युगं रथाङ्गं वहति युग्यः । वत्सानां दमनकास्कन्धे यत्काष्ठमासज्यते स प्रासङ्गः । प्रासज्यतेऽसाविति कर्मणि घञ् तं वहति प्रासङ्ग्यः ।
धुरो यड्ढकौ ॥ ७६ ॥
इह धुरो ढक् चेत्येव सुवचम् । धुरं वहति धुर्यः । धौरेयः । धुर्वी हिंसायाम् । भ्राजभासेति किप् । राल्लोपः धूः । यति तु न भकुर्कुरामिति निषेधाद्धलि चेति दीर्घो न । इह उग् विधीयते न तु ठटञ् । धौरेयो लोहितार्भाशुरिति दृश्यते । धौरेयक इति तु स्वार्थे कनि बोध्यम् ।
रवः सर्वधुरात् ॥ ७७ ॥
शब्दस्वरूपापेक्षया नपुंसकनिर्देशो बन्धुनि बहुव्रीहाविति

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242