Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये ४ पादे २ आडिकम् । २१५ नारी। विशसितुरिलोपश्चाञ् च वक्तव्यः। विशसितुर्धर्म्य वैशस्त्रम् । विभाजयितुर्णिलोपश्वाञ् च वक्तव्यः । विभाजयि. तुर्धयं वैभाजित्रम् ।
अवक्रयः ॥ ५० ॥ षष्ठ्यन्ताहक स्यादवक्रयेऽर्थे । आपणस्यावक्रय आप. णिकः । धर्मोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् । अवक्रयस्तु लोभात्मवर्तित इति भेदः । स्वद्रव्यपरित्यागपूर्वकं परद्रव्यस्य स्वीकारो हि क्रयः तस्यावमत्वमवशब्देन छोयते, वाणिज्यार्थ तैलधानादिकं देशान्तरं नयतास्मिन् शुल्कस्थाने प्रतिभार• मेतावद्देयं तथा इदं विक्रीणानेन राज्ञ एतावद्देयमिति तद्देशाधि. पतिना यत्कल्प्यते सोऽवक्रयः पिण्डक इति वोच्यते । तत्र स्व. द्रव्यमेव दत्वा स्वद्रव्यान्तरस्य स्वीकारायस्यावमत्वम् । सूत्रे च क्रीयतेऽनेनेति करणे एरच । तेन राजग्राह्यं द्रव्यं ठगर्थः ।
तस्य परायम् ॥ ५१ ॥ अपूपाः परायमस्य आपूपिकः । शाकुलिकः ।
लवणाठ्ठञ् ॥ ५२ ॥ लवण परायमस्य लावणिकः ।।
किसरादिभ्यः ष्ठन् ॥ ५३ ॥ किसरं परायमस्य किसरिकः । किसरिकी । किसर नरद नलद स्थगल तरग गुल्गुलु उशीर हरिद्रा हरि. दुपर्णी । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ।
शलालुनोऽन्यतरस्याम् ।। ५४ ॥ छन्स्यात् । पक्षे ठक् । शलालुकः । शलालुकी। शाला. लकः । शालालुकी । शलालुः सुगन्धिद्रव्यविशेषः ।

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242