Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 213
________________ २०८ शब्दकौस्तुभे। त्या उभयतो पद्धशिक्यः स्कवायः काष्ठविशेष उच्यते । अण कुटिलिकायाः ॥ १८ ॥ कुटिलिकया हरति मृगान व्याधः कौटिलिकः। कुटिलि. कया हरति अङ्गारान् कौटिलिकः कारः । कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लौहं च । निवृत्ते ऽक्षयूतादिभ्यः ॥ १९ ॥ अक्षयूतेन नि आक्षयूतिकं वैरम् । त्रैमन्नित्यम् ॥२०॥ त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्नित्तेऽर्थे मप् स्यात् । नित्यग्रहणं स्वातन्त्र्येण प्रयोग वारयितुम् । अत एव लौकिके विग्रहवाक्ये क्तिनादीनां प्रयोगो न तु कोः । डुकृञ् । कुत्या निर्वृत्तं कृत्रिमम् । पत्क्रिमम् । उत्रिमम् । विहित्रिमम् । संख्यावाची त्रिशब्दस्तु नेह गृह्यते व्याख्यानात । प्रत्ययाप्रत्य. ययोः प्रत्ययस्य ग्रहणात् । निजां त्रयाणामित्यादिलिगाच । ननु नित्यग्रहणेन निवृत्तार्थविवक्षायां वाक्यस्य वारणेऽपि तदविवक्षायां स्वातन्त्र्यस्य दुर्वारत्वान्नेदं लिङ्गमिति चेन्न । नि. त्यमिति योगं विभज्य तत्सामादर्थविशेषानादरेणैव स्वा. तन्त्र्यवारणात् । भावप्रत्ययान्तादिमप् वक्तव्यः । पाकेन नितं पाकिमम् । त्यागिमम् । एवं च म न कर्तव्यः। तथाहि भावप्रत्ययान्तादिमप् । ततः । पूर्वेण सिद्धे नियमार्थमिदम् । तेन निवृत्त तावद्वाक्यं निवर्त्यते ततः नित्यम् । अनेनान्यत्रापि स्वा. तन्त्र्यं वार्यते एवं च संख्यावाचिग्रहणं सम्भवत्यपि न । भावप्रत्ययान्तादित्यनुवृत्तेः । स्वरेऽपि विशेषो नास्ति उदात्तनिव. तिस्वरेणेमप इकारस्योदात्तत्वात् ।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242