Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 217
________________ शब्दकौस्तुभे। पर्यायाणां विशेषाणां चह ग्रहणम् । तत्र मत्स्यपर्यायेषु मीनस्यैव नेतरेषामिति स्वं रूपमित्यत्रोक्तम् । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मत्स्यस्य ड्यामिति परिगणनात् मूर्यतिष्यति यलोपो न । मैनिकः । शाकलि. कः । मार्गिकः । आरण्यकचतुष्पात्सु हरिणे च वृत्तेद्यर्थो मृ. गशब्दः । तत्राद्यस्य विशेषो द्वितीयस्य तु पर्यायो हरिणशब्दः । हारिणिकः । परिपन्थं च तिष्ठति ॥ ३६॥ अस्माद्वितीयान्तात्तिष्ठतीत्यर्थे ठक् स्यात् । परिपथशब्दः परीमुखपदव्ययीभावस्तत्पुरुपो वा । आये क्रियाविशेषणत्वाकर्मत्वम् । द्वितीय तु कालभावाध्वगन्तव्या इति । पन्थानं वर्जयित्वा व्याप्य वा स्थितः पारिपन्धिकश्चोरः । चकारो भि. नक्रमः प्रत्ययार्थ समुचिनोति । परिपन्थं हन्ति पारिपन्थिकः । नेदं प्रत्ययसंनियोगेन पन्थेतिनिपातनं किं तु परिपथमित्येत. त्पर्यायभूतः परिपन्धशब्दोऽप्यस्ति परिशब्देन सह समासते. विषयीभूतः पन्थशब्दोऽस्तीति फलितोऽर्थः तेन ठकं विनापि परिपन्यं तिष्ठतीति लौकिकः प्रयोग उपपद्यते । एतदेव मूत्रयितुं तदिति प्रकृतमपि पुनर्द्वितीयोच्चारणं कृतमिति वृत्तिकाराः । माथोत्तरपदपदव्यनुपदं धावति ॥ ३७ ॥ माथशब्दः पथिपर्यायः । मध्यतेऽवगाह्यते गन्तृभिरिति व्यु. त्पत्तेः । दण्डाकारो माथा दडमाथः दण्डमाथं धावति दाण्डमा. थिकः । पादविकः । आनुपदिकः। आक्रन्दाठञ् च ॥ ३८॥ अम्मास्यासाठक धावतीत्यर्थे । स्वरे भेदः । आक्रन्दं.

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242