Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 207
________________ २०२ शन्दकौस्तुभे । फले लुक् ॥ ३०५ ॥ विकारावयवप्रत्ययस्य लुक् स्यात्फले । आमलक्याः फ. लमामलकम् । मयटो लुक् । लुक् तद्धितलुकि । फलितस्य वृक्षस्य फलमवयवो भवति विकारश्च । प्लक्षादिभ्योऽण ॥ ३०६ ॥ अमोऽपवादः । शिग्रुफर्कन्धुशब्दयोरुवर्णान्तत्वादितरेपां त्वनुदात्तादित्वादनः प्राप्तिः । विधानसामर्थ्यादणो न लुक् । प्लाक्षम् । प्लक्ष न्यग्रोध अश्वत्थ इजुदी शिग्रु ककन्धु बृहती। इङ्गुदीहतीशब्दौ गौरादिङीषन्तौ । आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फल इत्यमरः । न्यग्रोधशब्दो लघावन्त इति मध्योदात्तः । न्यग्रोधस्य च केवलस्येत्यैजागमः । जम्ब्वा वा ॥३०७ ॥ जम्बूशब्दात्फलेऽण् वा स्यात् । पक्षे ओरनित्यनुदा. तादेश्चेति वा उत्पन्नस्यातः फले लुगिति लुक् । जम्बु । जाम्बवम् । लुप च ॥ ३०८॥ जम्ब्बाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि युक्तवत् । जम्वाः फलं जम्बूः । फले जम्ब्बा जम्बूः नी जम्बु जाम्बवमित्यमरः । फलपाकशुषामुपसंख्यानम् । ब्रीहयः । मुगाः । पुष्पमूलेषु बहुलम् । मल्लिकायाः पुष्पं मल्लिका । अनुदानादि. लक्षणस्यानो लुप् । मल्लिकाशब्दो मध्योदाचः । अथ द्विती. यं भागीषात् व्यषां पाङ्नकरादिति सूत्राभ्यां व्यषां द्वितीय. मित्यनुवृत्तौ मादीनां वेति फिदसूत्रात् मादीनां त्र्यचां द्वितीय

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242