Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२००
शब्दकौस्तुभे।
रू । वृद्धदारु । त्रिकण्टक । कण्टकार । रजतादिष्वनुदात्तादीनां पुनः पाठो मयबाधाय ।
___जितश्च तत्प्रत्ययात् ॥ २९६ ॥ विद्या विकारावयवप्रत्ययस्तदन्ताद स्यात् तयोरेवार्थयोः । मयटोऽपवादः । ओरञ् । शम्याः प्लञ् । प्राणिरजतादिभ्योऽञ् । उष्ट्रान् वुन् । एण्या ढञ् । कंसीयपरशव्ययोर्यजत्रौ । दैवदारवस्य विकारोऽवयवो वा दैवदारवम् । दाधित्थम् । शामीलस्य शामीलम् । इत्यादिनितः । बै. वयमिति वृत्तिकाराः । भाष्ये तु विकारावयत्रप्रत्ययान्तात्पुनस्तत्प्रत्ययो ऽनभिधानान्नेत्याश्रित्य सूत्रं प्रत्याख्यातम् । द्रुवयात्फललान्चेष्यते द्रौवयं मानम् । कापित्थो रसः । कपि. स्थशब्दानुदात्तादेश्चैत्यनः फले लुक् । पुनरञ् । सूत्रारम्भे हि वैल्वस्य विकार इत्यत्रापि मयट् स्यात् । किश्च औष्ट्रकस्य चर्मणो विकार औष्ट्रिकोपानदित्यत्र ठिड्ढामबिति ङीप् स्यात् । न चेष्यते तथा च सौनागाः पठन्ति वुबश्वाञ् कृतप्रसङ्ग इति तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्दो अभेदोपचाराद्वर्त्तत इत्येव शरणमिति सिद्धान्तितम् । त. स्माद् वृत्तिग्रन्थः सूत्रकाराभिप्रायवर्णनमात्रपरतया नेयः ।
क्रीतवत् परिमाणात् ॥ २९७ ॥ पश्चमे प्राग्वतेष्ठनित्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्तेऽणादीनामपवादः । संख्योन्माने अपि परिमाणग्रहणेन गृह्येते न तु रूढिपरिमाणमेव । निष्केण क्रीतं नैकिकम् । एवं नि

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242