Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 204
________________ ४ अध्याये ३ पाद २ आह्निकम् । १९: न्मयट प्राप्तः । बर्हिणां विकारो वाहिणम् । प्राणिरजतादिभ्योऽञ् । ततो जितश्च तत्प्रत्ययादित्यञ् प्राप्तः । शेपेभ्य. स्त्वनुदात्तादित्वाद प्राप्तः । तथाहि लिशिशिभ्यामिन्द्र. शब्द उपपदे मूलविभुजादित्वात्कः अन्येषामपीति दीर्घः । इन्द्रालिश । इन्द्रादृश । चप सान्त्वने । पचायच् । चापः । पीयूक्षा लघावन्त इति मध्योदात्तः । फिष् इत्यधिकारादापः प्रागेव स्वरप्रवृत्तेः । इन्द्रायुधशब्दः समासस्वरेणान्तोदात्तः । अत्र गणमूत्रम् । तालाद्धनुषि । तालं धनुः । अन्यत्र तालमयम् । अण्ग्रहणं बाधकबाधनार्थम् । यथाविहितविधौ बार्हिणशब्दावृद्धलक्षणो मयट् स्यात् । जितश्च तत्प्रत्ययादित्यबो बाधनेन वचनस्य चरितार्थत्वात् । जातरूपेभ्यः परिमाणे ॥ २९४ ॥ बहुवचनात् पर्यायग्रहणम् । हाटकस्तापनीयः सौवणों वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः । प्राणिरजतादिभ्योऽञ् ॥ २९५ ॥ अनुदात्तादेरञः सिद्धत्वात् परिशिष्टमिहोदाहरणम् । शौ. कम् । बाकम् । शुकबकशब्दो प्राणिनां कुपूर्वाणामित्याधुदाचौ । किश्च अनुदात्तादिरपि वृद्ध इहोदाहरणम् । श्वाविधो विकारः शौवाविध इति अनुदात्तादेरञः परोपि मयडनेनाबा परत्वाद्वाध्यते । कृदुत्तरपदप्रकृतिस्वरणान्तोदात्तः वाविच्छन्दः द्वारादित्वादैच् । राजतम् । रजत । सीस । लोह । उदुम्बर । नीप । दारु । रोहीतक । विभीतक । पीतदा.

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242