Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४ अध्याये 3 पाद २ आह्निकम् । १.९७ सीत्यंशं प्रत्याचक्षाणेन भगवतापि ध्वनितमेतत् । तथा चानन्दमय इत्यत्रापि विकार एव मयडस्तु ऐकरूप्यात् । यद्वा प्रा. चुर्ये मयकपि प्रकृत्यर्थविरोधिनो लेशतो ऽनुत्तिलाभाप्रकृते विकार एव पर्यवस्यतीति । अथवा नित्यं वृद्धत्यत्र भाषाग्रहणं मानुवर्ति अनुवृत्तावपि सख्यशिश्वीतिमूत्रे इति शब्दबलेनेवैहापि नित्यग्रहणवलेन भाषायां नित्यमन्यत्रापि कचिदिति व्याख्यामाश्रित्य छन्दस्यपि कचिन्मयटः सम्भवात् । अत एव शरादिषु मृच्छब्दपाठोऽप्यर्थवान् । मोषुवरुणमृन्मयंगृहराहरावहंगमामिति प्रयोगात् । यद्वा आगतार्थे मयट् विकार इति त्वार्थिकार्थकथनमिति दिक् ।
_ नित्यं वृद्धशरादिभ्यः ॥ २८५ ॥ भाषायामभक्षाछादनयोरिति. अनुवर्तत इति वृत्तिः । आम्रमयम् । शरमयम् । आरम्भसामर्थ्यादेव सिद्ध नित्यग्रहणं योगविभागेनान्यत्रापि कचिनित्यार्थम् । तेनैकाचो नित्यमिति सिद्धम् । त्वङ्मयम् । सङ्मयम् । कथं आप्यमम्मयमित्यमरः । अत्राप्यमिति प्रमाद एवेति बहवः । तस्ये. दमित्यणन्तात् स्वार्थे व्यनित्यन्ये । शर दर्भ मृत् कुटी तृण सोम वल्वजा एकाचत्वादेव सिद्ध मृच्छब्दस्येह पाठः प्रपश्चार्थः । वृद्धान्मयट्झाग्दीव्यतीयानामपवादः ।
__ गोश्व पुरीषे ॥ २८६ ॥ गोमयं पुरीषं न विकारो नाप्यवयवः । तथापि तस्येदमित्यर्थेऽयं प्रत्ययः।
पिष्टाच ॥ २८७ ॥ मयड् स्याद्विकारे । अणोऽपवादः । पिष्ठमयम् भस्म । कथं

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242