Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्दकौस्तुभे ।
मन्त्रः । षित्वान्ङीष् । सामिधेनी । हलस्तद्धितस्येति यलोपः । इह ययाग्निः समिध्यते सा समित् । संपदादित्वात् करणे किप् । ततः कर्मणि षष्ठयन्तादाधानकरणे तद्धितः । पाय्यसान्नाय्यति सूत्रे सामिधेनीष्विति निपातनादेतत्सिद्धम् ।
रथाद्यत् ॥ २६४ ॥ अणोऽपवादः । रथाद्रथाङ्गे इति वार्तिकम् । रथस्येदं रथ्यं चक्रं युगं वा । कथं तर्हि रथस्य वोढा रथ्य इति तद्वहतीति । यद्येवं । अयमेव तद्वोढर्यपीष्यताम् । तद्वहतीत्यत्र तु रथग्रहणं मा कारि । मैवम् । द्वौ रथौ वहति द्विरथ्य इत्यत्र द्विगोलुंगनपत्य इति प्राग्दीव्यतीयलुप्रसङ्गात् । यत्तु द्वयो रथयोरङ्ग तत्र द्विरथ इत्येव भवति । रथसीताहलेभ्यो यद्विधाविति तदन्तविधेरुपसंख्यानात् । अत एव परमरथ्यमिति सिद्धम् । ननु द्विगोलुंगनपत्य इत्यत्राचीत्यस्यापकर्षपक्षे कथमत्र यतो लुगिति चेत् सत्यम् । तद्वहतीत्यत्रस्थग्रहणमेव ज्ञापकमे. तस्य यतो हलादेरपि लुग्भवतीति अन्यथा तत्र रथग्रहणं व्यर्थमेव स्यादिति ।
पत्रपूर्वाद ॥ २६५ ॥ रथादित्येव । पूर्वस्य यतोऽपवादः । पतन्त्यनेन पत्रं वाहनम् । दाम्नीत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः तस्यास्याङ्गमाश्वरथम् ।
पत्राध्वर्युपरिषदश्च ॥ २६६ ॥ एभ्योऽञ् स्यादणोऽपवादः । पत्राद्वाह्य इति वार्चिकम् । अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् । पारिषदम् । इह पत्रेत्यर्थग्रहणे इतरयोस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् ।

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242