Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 187
________________ १८२ शब्दकौस्तुभे । अचित्ताददेशकालाढा ॥ २४ ॥ अणोऽपवादः । वृद्धाच्छं परत्वाद्धाधते । अपूपा भक्ति. रस्य आपूपिकः । शाष्कुलिकः । पायसिकः । अचित्तात्किम् । देवदत्तः । अदेशात् किम् । स्रौनः । अकालाकिम् । प्रैष्मः । महाराजात ठञ् ॥ २४१ ।। माहाराजिकः । वासुदेवार्जुनाभ्यां वुन् ॥ २४२ ॥ छाणोरपवादः । वासुदेवकः । अर्जुनकः । अल्पान्तर• मजाद्यदन्तमितिमूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तमकुर्वन् ज्ञापयति सर्वतोऽभ्यर्हितं पूर्व निपततीति । स्यादेतत् । वसुदे. वस्यापत्यं वासुदेवः । ऋष्यन्धकेत्यण् । तत्र गोत्रत्वात् क्षत्रियत्वाच्चोत्तरसूत्रेण वुञवास्तु किमनेन वुना । न ह्यत्र वृद्धौ विशेपः प्रागेव वृद्धत्वात् । न च द्धिनिमित्तस्यति पुंवद्भावनिषेधो दोषः वुन्यपि न कोपधाया इति निषेधस्येष्यमाणत्वात् । न चाभ्यर्हितं पूर्वमित्येतज्ज्ञापनमेव फलम् । तथात्वे हि पूर्वनिपातप्रकरण एवाभ्यर्हितग्रहणमानं लाघवात्कुर्यादिति । अ. व भाष्यम् । संज्ञैषा तत्र भवत इति । अयं भावः । सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते ॥ इति स्मृतेः परमात्मेह वासुदेवः । सर्वत्रैवासौ वसत्यन्त. योमित्वात सर्वमत्र वसति वा सर्वस्य ब्रह्मविवर्त्तत्वादिति वासुः । बाहुलकादुण् । कोकः पुराणपुरुषो नलिनेशयश्च वासुर्नरायणपुनर्वसुविश्वरूपा इति त्रिकाण्डशेषः । वासुश्चासौ देवश्चेति विग्रहः। तथा च नेयं गोत्राख्या नापि क्षत्रियाख्ये.

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242