Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
१८४
शब्दकौस्तुभे ।
राना भक्तिरस्य पौरवीयः । बहुवचनग्रहणं किम् । एकव. चनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो यथा स्यात् ।
तेन प्रोक्तम् ॥ २४५ ॥ प्रकर्षणोक्तं प्रोक्तं प्रध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः । पाणिनिना प्रोक्तं पाणिनीयम् । आपिशलम् । काशकृत्स्नम् । प्रकणेति वचनान्नेह । देवदत्तेनाध्यापितम् ।
तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥ २४६ ॥
अणोऽपवादः । छन्दसि वाच्येऽयमिष्यते । तित्तिरिणा प्रोक्ताः श्लोका इत्यत्र तु न भवति । शौनकादिभ्यश्छन्दसीत्यत्रास्यानुवर्तनात् । छन्दो ब्राह्मणानीति तद्विषयता । यद्यपीमे कल्पाः न तु छन्दो नापि ब्राह्मणम् । तथापि छन्दा ब्राह्मणानीत्यत्र छन्दोग्रहणं स्वर्यते । तेन छन्दःप्रकरणमध्यवर्तिनोऽस्यापि तद्विषयता सिध्यति । स्वरितेनाधिकारगति. व्याख्यानात् । यद्वा छन्दो ब्राह्मणानीत्यत्र चकारोऽनुक्तसमुच्चयार्थस्तेन कल्पादेरपि यथाभिधानं तद्विषयता एटव्या तित्तिरिणा प्रोक्तं कल्पमधीयते तैत्तिरीयाः । वारतन्तबीयाः। खाण्डिकीयाः। औखीयाः । इलोकेषु तु अण ने भवति । अनभिधानात् ।
काश्यपकौशिकाभ्यामषिभ्यां णिनिः ॥ २४७ ।।
छस्यापवादः । णकार उत्तरत्र वृद्ध्यर्थः । इह तु वृद्धिः सिदैव । न च वृद्धिनिमित्तस्येति पुंवद्भावनिषेधोऽत्र फलम् । णिन्यन्तस्याध्यतृवोदिताविषयत्वेन स्त्रियामप्रवृत्तेः । वृत्तावपि जातेश्चेति सिद्धत्वात् । चरणत्वेन जानिन्वान । काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः । कौशिकिनः । ऋषिभ्यापि .

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242