Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 5
________________ सप्तोपधान ० सप्तो. १ श्रीस्तम्भ पार्श्वनाथाय नमः । अथ श्रीसप्तोपधानविधिः । 8000 त्रिभुवनहितकारी बुद्धिविस्तारकारी, स्वपद-कमल-सेवि - प्राणि- संसारहारी प्रणतिकर-निलिम्पाऽघीशनोनूतपाद-श्वरमजिनपतिर्मे मङ्गलं तन्वनीतु ॥ १ ॥ ॥ उपधानप्रवेशनविधिः ॥ श्रीउपधानप्रवेशदिनात्पूर्वदिनसन्ध्यायां भोजनानन्तरं सर्वोऽप्युपधानवाही जनो वाचकादिपदस्थसमीपे समागत्य और्णिकमासनमास्तीर्य तदुपरिस्थितश्चारवलकं मुखवस्त्रिकां च धारयन् क्षमाश्रमणपूर्वमीर्याप थिकीं प्रतिक्रामति । ततः प्रथमवारोपधानवाही क्षमाश्रमणं दत्त्वा भणति - "इच्छाकारेण तुम्हे अम्हें पढमउबहाण 1 मङ्गला'चरणम्

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 78