Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 4
________________ प्रास्ताविक निवेदनम् सप्तोपधाना क्षमायाचना--ग्रन्थस्वास्थ संशोधने निर्णयसागरमुद्रणालयीयसंशोधनविभागाध्यक्षः पण्डित-आचार्य नारायण रामशास्त्रिभिः सूक्ष्मे- क्षिकया सर्वथा प्रयतितमेय, तथापि मनुजस्वभावसहजानवधानतादिदोषवशायन कुत्रापि स्खलनं दृश्येत तर्हि शैवलं किल विहाय केवलं निर्मल किमु न पीयते जलम्' इति न्यायानुगुणं क्षमाधनैः क्षन्तव्यमिति साग्रहमभ्यर्थ्यते । अपरं च, यदस्मिन्विधिसङ्कलने मानुषशेमुषीसुलभं यत्किञ्चिदपि स्खलनं तत्रभवतां गुणैकलुन्धानां दृष्टिविषयं भवेत्तहिं तत्संसूचनेनानुप्राह्योऽहमिति सानुनयं विज्ञापयति मं. २०१९ श्रुनाना सीवनी-ग्रामे (सी. पी.) समेषां शुभाकांक्षी मुनि-मङ्गल सागरः मुद्रकःलक्ष्मीयाई नारायण चौधरी, निर्णयसागर प्रेस, . २६३८ कोलभाट स्ट्रीट, सम्बई २ प्रकाशफःजिनदत्तरिक्षानभण्डार कार्यवाहक, फकीरभाई पानाभाई झवेरी, ठि. गोपीपुरा, सुरत, ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 78