Book Title: Saptabhangi Naypradipa Prakarana
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
बालवोधिनीविवृतिविभूषितं पूर्वोक्ता अपि षट् हानि-वृद्धिरूपा नर-नारकादिरूपाचह पर्यायशब्देन गृह्यन्ते । पर्यायो हि द्वेधा-सहभाविपर्यायोऽथ च क्रमभाविपर्यायः; तदुक्तम्
“पर्यायो द्विविधः-क्रमभावी सहभावी च, सहभावी गुण इत्यभिधीयते, पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽभिधानान्न दोषः" इति ।
तत्र सहभाविनः पर्याया गुणाः, यथाऽऽत्मनो विज्ञानव्यक्तिशत्यादयः । क्रमभाविनः पर्यायास्त्वात्मनः, यथा-सुखदुःख-शोक-हर्षादयः।
शालिनः परिणामाः पर्यायाः के ? इत्यपेक्षायामाह---पूर्वोक्ता अपीति"अनन्ताऽसङ्ख्यात-सङ्ख्यातभाग-गुणवृद्धिभ्याम् , तथाऽनन्ताऽसङ्ख्यातसङ्ख्यातभाग-गुणहानिभ्याम्" इति ग्रन्थेनाभिहिता अपीत्यर्थः । 'नारकादि इत्यादिपदात् तिर्थगमरयोरुपग्रहः। सहभावि-क्रमभाविभेदाभ्यां पर्यायस्य द्वैविध्यं दर्शयति--पर्यायो हि द्वेधेति । तत्र प्राचां सम्मतिमुपदर्शयति-तदुक्तमिति । ननु पर्यायः क्रममाव्येवेति कथं तेन सहभाविनो ग्रहणमित्यत आह~-पर्यायशब्देन विति । स्वव्यक्तिव्यापिनः स्वस्य पर्यायसामान्यस्य पर्यायत्वस्य व्यक्तिः सहभावी क्रमभावी च तव्यापिनः तदुभयानुगतस्य, पर्यायसामान्यस्य पर्यायशब्देनाऽभिधानात् कथनात् , न दोषः नैकस्य पर्यायस्य ग्रहणं किन्तु द्वयोरपि क्रमभावि-सहभाविनोर्ग्रहणमिति पर्यायो द्विविध इत्युपपद्यत इत्यर्थः । तत्र तयोः पर्याययोर्मध्ये । सहभाविपर्यायानुदाहरति-यथेति-विज्ञानव्यक्तिशक्त्यादय आत्मना सहैवावतिष्ठन्त इति गुणाः सन्तस्ते पर्याया इत्यर्थः । क्रमभाविनः पर्यायानुदाहरति-यथेति-वैषयिकसुख-दुःखा

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138