________________
Jain Education International
संज्ञा ११ दिग १२ संयम १३ र्द्धि १४ व्रत १५ विहृति १६ वचो १७ भावना १८ व १९ लेश्याः २० ॥ पर्याप्ति २१ प्राण २२ योनि २३ स्वर २४ मरण २५ समुद्रात २६ ची २७ र्हदाद्याः २८ ।
दाना २९ वस्था ३० वधा ३१ श्रुत ३२ नय ३३ विनया ३४ कार ३५ गर्भ २६ क्षुदाद्याः ३७ ॥ ३२३ ॥ aa ३८ स्त्री ३९ शस्त्र ४० मिथ्या ४१ मल ४२ तनय ४३ गुण ४४ ध्यान ४५ षट्स्थान ४६ कामा: ४७ । वैयादृत्त्यो ४८ पसर्गा ४९ स्तृण ५० चरण ५१ लिपि ५२ ब्रह्म ५३ कर्मी ५४ ट (६) ५५ भाषाः ५६ ॥ शय्या ५७ मानादि ५८ सामायिक ५९ करण ६० नमस्कार ६१ कल्पां ६२ क ६३ लोकाः ६४ । निग्रंथ ६५ क्षेत्र ६६ कल्पद्रुम ६७ कण ६८ गतयो ६९ मुंड ७० भाव ७१ प्रमादाः ७२ ॥ ३२४॥ स्थाना ७३ नुष्ठान ७४ मुद्रा ७५ व्रत ७६ जपविधयः ७७ सप्तमंगी ७८ प्रमाण ७९ । प्रायश्चित्त ८० प्रवृत्ति ८१ प्रवचनपटुता ८२ वश्यकं ८३ हेतु ८४ वर्गः ८५ ॥ प्रत्याख्याना ८६ नुयोगा ८७ णिमपरमगुणा ८८ मैत्रि ८९ निक्षेप ९० दीक्षाः ९१ । धर्म: ९२ सम्यक्त्व ९३ रत्नो ९४ पनय ९५ शम ९६ यम ९७ ब्रह्म ९८ शिल्प ९९ प्रमेयाः १०० ॥ ३२५॥
इस समय परसमयरहस्सगुणनिहीभूया । सम्मत्तस्स पभावणपयडा भव्वाण कप्पदुमा ॥ ३२६॥ कि बहुणा भगिएणं तन्निस्साए सुसाइणो वि सया । विहरति तस्स आणा धारंति सरंति तव्वयणं ॥ ३२७॥ जे विहिमग्गं परूवंति जिणपवयणप्पभावया । ते संविग्गायरिया जयउ चिरं दूसमे काले ॥ ३२८ ॥ के यि सम्मतव वित्तिविहाणेहिं दव्ववेसधरा । सव्वत्थ वि बीयप वर्द्धता चरणगुणहीणा ॥ ३२९॥
For Private & Personal Use Only
*4%94
www.jainelibrary.org