Book Title: Sambodh Prakaranam
Author(s): Haribhadrasuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 120
________________ र संबोध ॥५९॥ नियपरतित्थियसवासढसहासहलायमन्नाए । जोग्गमजोग्गमहा जे पउँजियव्वं विसोहिपयं ॥१३१॥ अरिहंतसिद्धपवयण-आयरिया थेरसाहुवझाया । चेइयपडिमाईण-मवनवाई मइकुडिला ॥१३२॥ तेसिमासायणा आणा-मंगाइअणेगदोससंकिष्टा । जे तेसि पवयणस्स य बाहिरा एव पच्छित्तं ॥१३३॥ इच्चाइभावसल्लं उद्धरणं जेहिं भावओ न कयं । तेसिमठाणं पुण दवाइदोसपरिकलियं ॥१३४॥ जो एवं निस्सल्लत्तं सम्म काऊण सुगुरुपयमूले । सत्तीए भत्तीए बहुमाणं जे पठंजंति ॥१३५॥ - तेसि निराणुबंधी रागद्दोसा हविज्ज निरवज्जा । सुहकयतुही पुष्टी पुणरिसयरस्स संसुद्धी ॥१३६॥ जुग्गाणं भव्वाणं संविग्गाणं विसुद्धसम्माणं । संविग्गपरिकयाणं दायव्वं सव्वहा तेसि ॥१३७।। तग्गुणविपरिकयाणं तप्पुरओ भासमाणमिणम खु । पव्वयणगुणनीसंदं हुज्जा पच्छित्तमित्थत्तं ॥१३८॥ णिच्च पसंतचित्ता पसंतवाहियगुणेहिं मझत्था । नियकुग्गहपडिकूला पवयणमग्गंमि अणुकूला ॥१३९॥ इच्चाइगुणसमेया भवविरह पाविऊण परमपयं । पत्ता अणंतजीवा तेसिमणुमोयणा मझ ॥१४०॥ इति श्रीसंबोधप्रकरणं तत्त्वप्रकाशकनाम कृतं श्वेताम्बराचार्यश्रीहरिभद्रसूरिभिः याकिनीमहत्तराशिष्यणीमनोहरीयाप्रबोधनार्थमिति श्रेयः ॥ कम्म Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130