________________
संबोध -॥४२॥
चोराणीयं १ चोरप्पओगगं.२ कूडमाणतुलकरणं च ३। रिउरज्जववहारो ४ सरिसजुई ५ तइयवयदोसा ॥२८॥ उचियं मुतृण कलं दवाइकमागयं च उक्करिसं । नियडियमजाणतो परस्स संतं न गिव्हिज्जा ॥२९॥ भलणं १ कुसलं २ तज्जा ३ रायमेया ४ बलोयणं । अमग्गदसणं ६ सिज्जा ७ पयभंगो८ तहा पुणो ॥३०॥
विस्सामण ९ पायपडणं १० चासणं ११ गोवणं १२ तहा ।
महरज्जा १३ तहपहा १४ जला १५ निल १६ रज्जु १७ दाणं १८ च ॥३१॥ सव्वं वियाणइत्ता जं किज्जइ तं अदत्तदाणं च । एया तेणपसूई णेया अठार तइयवए ॥३२॥ खित्ते खले अरपणे दिवा य राओ विसत्थयाए वा । अत्थो से न विणस्सइ अचोरियाए फलं एयं ॥३३॥ गामागरनगराणं दोयमुहमडंबपट्टणाणं च । सुइरं हवंप्ति सामी अचोरियाए फलं एवं ॥३४॥ इह चेव खरारुहणं गरहाधिक्कारमरणपज्जंतं । दुरकं सकरपुरिसो लहंति निरयं परभवंमि ॥३५॥ निरयाओ उवट्टा केवट्टा कुंटमुटबहिरंधा । चोरिक्कवसणनिहया हुंति नरा भवसहस्सेसु ॥३६॥ भुंजइ इत्तरपरिग्गह १ मपरिग्गहियं थियं २ चउत्थवए । कामे तिब्बहिलासो ३ अणंगकीला ४ परविवाहो ५ ॥३७॥ दुविहं दिव्वमुरालं करणकारणाणुमइतिमेयजुयं । मणवयणकायगुणियं नवहाठारसविहं मिलियं ॥३८॥ छन्नंगदसणे फासणे य गोमुत्तग्गहणकुस्सुमिणे । जयणा सव्वत्थ करे इंदिय अवलोयणे य तहा ॥३९॥ वसहिकहनिसिजिदियकुडुतरपुवकीलियपणीए । अइमायाहारविभूसणाइ नव बंभब्वयगुत्तीओ ॥४०॥ परदाखज्जिणो (चेव) पंच हुंति तिनि उ सदारसंतुढे । इत्थीए तिन्नि पंच व भंगविगप्पेहिं नायव्वा ॥४१॥
SAROSASSASR558549
४२॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org