Book Title: Sambodh Prakaranam
Author(s): Haribhadrasuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
*154% *%*
Jain Education International
सल्लो जइ विकदुग्गं घोरं वीरं तवं चरे । दिव्वं वाससहस्स तु तओ वि तं तस्स निष्फलं ॥ २० ॥ जइ सुकुसलो वि विज्जो अन्नस्स कहे अप्पणो वाहिं । एवं जाणंतस्स वि सल्लुद्धरणं गुरुसगासे ॥ २१ ॥ अरकंडियचारित्तो वयगहणाओ य जो य गीयत्यो । तस्स सगासे दंसणवयगहणसोहिकरणं च ॥ २२॥ आलोयणापरिणओ संमं संपटिओ गुरुसगासे । जइ अंतरा वि कालं करिज्ज आराहगो तहवि ॥ २३ ॥ लज्जागरणं बहुस्सुयमएण को वि दुच्चरियं । जो न कहेइ गुरूणं न हु सो आराहगो भणिओ ||२४|| जह बालो जपतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामयविप्पक्को य ॥२५॥ संवेगपरं चित्तं काऊणं तेहि तेहि सुत्तेहिं । सल्लुदरणविवाग-दंसगाईहि आलोए ॥ २६ ॥ मायाइदोसरहिओ पइसमयं वढ्ढमाणसंवेगो । आलोइज्ज अकज्जं न पुणो काहिं ति निच्छयओ ||२७|| लहुया १ ल्हाइजणणं २ अप्पपरनिवत्ती ३ अज्जवं ४ सोही ५ । दुक्करकरणं ६ आढा ७ निस्सल्लत्तं च सोहिगुणा ॥ २८ ॥ नवितं सत्यं च विसं व दुप्पउत्तो व कुणइ वेयालो । जंतं च दुप्पउत्तं सप्पो व्व पमायओ कुद्धो ॥ २९॥ जं कुणइ भावसल्लं अणुद्धियं इत्थ सव्वबहुमूलं | दुल्लहबोहियत्तं अणंतसंसारियत्तं च ॥३०॥ अप्पं पि भावसल्लं अणुद्धियं रायवणियतणएहिं । जायं कडुगविवागं किं पुण बहुयाइं पावाई ॥ ३१ ॥ आलोयणासहाणे लिंगमिणं विंति मुणियसमयत्था । पच्छित्तकरणमुदियं अकरणयं चेव दोसाणं ॥ ३२ ॥ परिक चाम्मासे आलोयणा नियमओ य दायव्वा । गहणं अभिग्गहाण य पत्थं गहिए निवेएउ ॥ ३३ ॥ fagarपावकम्मा सम्मं आलोइयं गुरुसगासे । पत्ता अनंतसत्ता सासयसुरकं अणाबाहं ॥ ३४ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130