Book Title: Sambodh Prakaranam
Author(s): Haribhadrasuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
-
कज्जे अणेसणिज्जे गहिए असणाईए परिचाओ । कारइ काउस्सग्गे दिखे दुस्सविपणमुहंमि ५१॥ निविगयाइं दिज्जइ पुढवाई वियट्टणे तब विसेसे । तवदुद्दमस्स मुणिणो किज्जइ पज्जायवुच्छेए ॥५२॥ पाणाइवायपमुहे पुणब्वयारोवणं विहेयव्वं । नाविज्जइ नवएसुं कराइघायप्पदुठमणो ॥५३॥ पारंचियमावज्जइ सलिंगनिवभारियाइसेवाहिं । अव्वत्तलिंगधरणे बारस वरिसाइं सूरीणं ॥५४॥ नवरं दसमावत्तीए नवममझावयाण पच्छित्तं । छम्मासे जाव तवं जहन्नमुक्कोसओ वरिसे ॥५५॥ दस ता अणुसज्ज़ती जाव चउदपुव्वा पढमसंघयणी । तेण परं मूलंत दुप्पसहो जाव चारित्ती॥५६॥ पढमछक्कं पुलायाणे बउसपडिसेवणाकुसीलथिरकप्पाणं । दसहा पायच्छित्तं जिणकप्पालंदए अठ॥५७॥ आलोयणा विवेओ णिग्गंथाणं दुहावि पच्छित्तं । एगं च सिणायाणं विवेगरूवं खु पच्छित्तं ॥५८॥ सामाइयेचरित्ताणं थेरकप्पंमि हुज्ज दसगमवि । जिणकप्पे पुण अडगं छेयं मूलं दुवे नत्थि ॥५९॥
छेयंमि पढमछक्कं परिहारविसुद्धयमि थिरकप्पे । अंड जिणकप्पे छग पुण आलोयणविवेय सुहुमंमि ॥६॥ आलोचनार प्रतिक्रमण२| मीसग ३ | विवेग ४ उत्सर्ग ५ | तप६ | छेद ७
प्य ९. १० एवं देश वि.सर्व ४ सर्वेषां । सर्वेषां | सर्वेषां - सर्वेषां सर्वेषां सर्वेः । सर्वे | सर्व० | आचार्यो आचार्यस्यैव वि.सामान्यज्ञदेशविराति दशावरत देश शि-जदेश० सर्व प्रदेसासर्व सर्वविरतिः सर्वविरतिMa वि० गीता वि. गीता-१२
रि। अपदस्थानां पदस्थानांत
पेतशाता
णोपयुक्तराष्टभंगीयंत्रक.। गतशिया-[ गतशिष्या
अशातलोके व्याच्यादी सर्व० र्थानां,
जस्त्रीसंयती दीनां दीनां
र्थानां
शाताना
नां सेवनादी
| मल८ | अनवस्था- पारचिक
संविशगणा-सुविहितगमस्यापदस्थ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130