SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ - कज्जे अणेसणिज्जे गहिए असणाईए परिचाओ । कारइ काउस्सग्गे दिखे दुस्सविपणमुहंमि ५१॥ निविगयाइं दिज्जइ पुढवाई वियट्टणे तब विसेसे । तवदुद्दमस्स मुणिणो किज्जइ पज्जायवुच्छेए ॥५२॥ पाणाइवायपमुहे पुणब्वयारोवणं विहेयव्वं । नाविज्जइ नवएसुं कराइघायप्पदुठमणो ॥५३॥ पारंचियमावज्जइ सलिंगनिवभारियाइसेवाहिं । अव्वत्तलिंगधरणे बारस वरिसाइं सूरीणं ॥५४॥ नवरं दसमावत्तीए नवममझावयाण पच्छित्तं । छम्मासे जाव तवं जहन्नमुक्कोसओ वरिसे ॥५५॥ दस ता अणुसज्ज़ती जाव चउदपुव्वा पढमसंघयणी । तेण परं मूलंत दुप्पसहो जाव चारित्ती॥५६॥ पढमछक्कं पुलायाणे बउसपडिसेवणाकुसीलथिरकप्पाणं । दसहा पायच्छित्तं जिणकप्पालंदए अठ॥५७॥ आलोयणा विवेओ णिग्गंथाणं दुहावि पच्छित्तं । एगं च सिणायाणं विवेगरूवं खु पच्छित्तं ॥५८॥ सामाइयेचरित्ताणं थेरकप्पंमि हुज्ज दसगमवि । जिणकप्पे पुण अडगं छेयं मूलं दुवे नत्थि ॥५९॥ छेयंमि पढमछक्कं परिहारविसुद्धयमि थिरकप्पे । अंड जिणकप्पे छग पुण आलोयणविवेय सुहुमंमि ॥६॥ आलोचनार प्रतिक्रमण२| मीसग ३ | विवेग ४ उत्सर्ग ५ | तप६ | छेद ७ प्य ९. १० एवं देश वि.सर्व ४ सर्वेषां । सर्वेषां | सर्वेषां - सर्वेषां सर्वेषां सर्वेः । सर्वे | सर्व० | आचार्यो आचार्यस्यैव वि.सामान्यज्ञदेशविराति दशावरत देश शि-जदेश० सर्व प्रदेसासर्व सर्वविरतिः सर्वविरतिMa वि० गीता वि. गीता-१२ रि। अपदस्थानां पदस्थानांत पेतशाता णोपयुक्तराष्टभंगीयंत्रक.। गतशिया-[ गतशिष्या अशातलोके व्याच्यादी सर्व० र्थानां, जस्त्रीसंयती दीनां दीनां र्थानां शाताना नां सेवनादी | मल८ | अनवस्था- पारचिक संविशगणा-सुविहितगमस्यापदस्थ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600053
Book TitleSambodh Prakaranam
Original Sutra AuthorHaribhadrasuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1916
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy